________________
१३४
नानार्थार्णवसंक्षेपे इत्येवमथ कालेषु कृतत्रेतादिपु स्मृतम् । जन्मपर्वसु युग्मे च त्रि तु तद्वत्यथो नृनप् ॥ १०६४ ॥ लाङ्गलम्यन्दनादीनामीपाबन्धनदारुणि । ऋद्धिसंज्ञकर्भपज्ये पुनः स्त्री स्याद् युगाऽथ नप् ॥ १०६५ ॥ युग्यं शर्वस्य धनुषि वाहने त्रि तु वोढरि । युगस्य युगसाधौ च युक्तस्तु त्रिः समाहिते ॥ १०६६ ॥ न्याय्यसंयुक्तयोश्चाथ प्रकारे भागवृत्तिकृत् । हरतेर्गतताच्छील्य* इत्यत्र नरमभ्यधात् ॥ १०६७ ।। युत पृथक्कृते युक्ते वद्धे च त्रिषु नप् पुनः । मिश्रणे च पृथक्कारे बन्धने च युतादितः(!) ॥ १०६८ ।। युद्धस्तु शत्रौ सङ्ग्रामे ना योद्धरि तु स त्रिषु । यूथमस्त्री तिरश्चां स्याद् वृन्दे यूथी पुनः स्त्रियाम् ॥ १०६९ ॥ मागधीसंज्ञके पुष्पवल्लिभेदेऽथ यूषवाक् । व्यञ्जनस्य रसे न स्त्री छायायां तु स्त्रियामियम् ॥ १०७० ॥ यूषा स्त्रीपुंसयोस्तु स्याद्धिंसायां योग्यवाक् पुनः । अपूपे चन्दने क्षीरे वाहने च नपुंसकम् ॥ १०७१ ॥ वृद्धिसंज्ञौषधे चाथ त्रिः प्रवीणे क्षमे परे। उपायिन्यपरेऽस्माकं त्वर्हे स्त्रीशण्डयोः पुनः ॥ १०७२ ॥ ऋद्धिसंज्ञकभैषज्ये ना तु पुष्याख्यतारके। अथो पुनर्नवायां स्त्री रक्तायां गुणनेऽपि च ॥ १०७३ ।। भरणीसंज्ञनक्षत्रे पुनर्भूमनि चाप्यथ । योनिः स्त्रीणां भगे स्थाने गृहे कारणताम्रयोः ॥ १०७४ ॥
१. 'सुतानितः' ख, 'युनादितत्' इ. पाठः. २. 'ग' ङ. पाठः. ३. 'प्र' क. ख. घ. अ. पाठः.
* 'क्रीडोऽनुसंपरिभ्यश्र' (१. ३. २१) इति सूत्रस्थं वार्तिकम् ।