SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १३३ धक्षरकाण्डे नानालिझाध्यायः। तथा हारलतायां च मधुकाख्ये तु भेषजे । स्त्री ययीस्तु पुमान् सूर्ये मोक्षमार्गेऽप्यथ द्वयोः ।। १०५२ ॥ अश्वे स्याद् ब्राह्मणे कश्चित् स्त्री त्वाप्तावपरे पुनः । दिव्यवृष्टौ दीर्घवृष्टावित्यन्ये ययुवाक् पुनः ॥ १०.५३ ॥ द्वे (त्व?अ)श्वे नाश्वमेधाश्वे यजुस्तु नरि पावके । अध्वर्यो यजमाने तु शिष्ये च द्वे यदुस्तु ना ॥ १०५४ ॥ आदिक्षत्रियभेदे तद्वंशजेपु तु स द्वयोः । मनुष्ये चाथ यन्ता ना सूते हस्तिषके त्रि तु ॥ १०५५ ॥ कारके यमनस्याथ यावोऽलक्तकमाषयोः । यवसम्बन्धिनि त्रि स्याद् यामस्तु प्रहरे पुमान् ॥ १०५६ ॥ यमने च नपि त्वेष सामभेदेषु केपुचित् । ण्यो यमाचेति वक्तव्यमित्येतद्वचनं यतः ॥ १०५७ ॥ अनार्ष तत एवास्य याम्यशब्दस्य दुष्टता। अर्थेषु यमसम्बन्धियमदेवतकादिपु ॥ १०५८॥ अतः स इह नास्माभिरुक्तो यातं तु नब् गतौ । हिस्त्यारोहकमत्य॑स्यादङ्कुशस्य च वारणे ॥ १०५९ ॥ गते तु त्रितियतसम्बन्धिनि च नप् पुनः । अपि पुंस्यपरे यानं वाहने गमने तु नप् ॥ १०६० ॥ यातु क्ली राक्षसे ना तु पाप्मन्यन्यस्तु मन्यते । पथिके त्रिप्विति स्त्री तु याता देवरयोषिति ॥ १०६.१ ॥ त्रिस्तु गन्तरि तत्रापि स्व्यर्थ यात्रीति मन्यताम् । युगं तु क्ली चतुर्हस्तप्रमाणेऽन्य(तमं? मते) पुनः ॥ १०६२ ॥ षडशीत्यङ्गुले माने प्रोक्तं चाङ्गुलमानकम् । अणुसंज्ञकधान्यानां चतुर्दशकमङ्गुलम् ॥ १०६३ ॥ १. 'षु' ग. पाठः. + हस्त्यारोहककृये' इति पाठः स्त्रान् ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy