________________
अक्षरकाण्डे नानालिशाध्यायः ।।
धवो ना.धवने पत्यौ योषितामजयः पुनः ।। प्रमुमात्रेऽब्रवीदेनं तदसन्मूलहानितः ॥९३३ ॥ धुरन्धराख्यद्रौ क्ली तु तत्फले द्वे तु मानवे । घरो ना भूधरे तूले कार्पास्यां स्त्री पुनर्धरा ॥ ६३४ ॥ भूमीगुडूच्योर्धवस्तु ना वृक्षेऽर्केऽप्यथो नपि । गृहे नभसि सूत्रे च धत्रा तु दिवि सा स्त्रियाम् ॥ ६३९ ।। धनुशब्द उकारान्तः प्रियालाख्यद्रुमे घुमान् । क्ली तु तस्य फले पापेऽप्यथ धर्ता त्रिधारके ॥ १३६ ॥ ना तु धर्मे धन्व तु क्ली चापे व्योम्न्यथ शाश्वतः । खलेऽप्याह मरौ पुंसि ध्वजी तु ध्वजसंयुते ॥ ६३७ ॥ त्रिः शौण्डिके च ध्वजिनी सेनायां स्त्री धनी तु ना । कुबेरे त्रिस्तु धनवन्मात्रे वाधुपिके तथा ॥ ६३८ ॥. धन्वी तु ना धनराशौ धानुष्के तु भवेत् त्रिषु । धनुर्नुशण्डश्चापे क्ली चतुर्हस्तप्रमाणके ॥ ६३९ ॥ धाना स्त्री भूरुहां बीजे कुस्तुम्बुरुणि चाप्यसौ । भ्रष्टे यवे भूमनि च हर्षनन्दी त्ववोचत ।। ६४० ॥ घाना यवानां भ्रष्टानां स्थूलचूर्ण इतीदृशम् । क्ली दौने धोरणे पाने धान्यं तु स्त्रीनपुंसकम् ॥ १४१ ॥ कुस्तुम्बुरुणि सस्ये क्ली ध्वासस्तु बककाकयोः । द्वयोस्तत्रापि च स्त्र्यर्थे ध्वाङ्गी ध्वाला तु नृस्त्रियोः ॥ ६४२॥ स्याद् घोरवाशिते धात्रः पुनढे कितवेऽथ सा । धात्री स्त्र्यामलकीभूम्योरुपमातरि चाथ ना ॥ ६४३ ॥ ध्वाहिर्वाह्नतिधातौ स्याद् स्त्री तु स्याद् घोरवाशिते । धाता तु ना विरिश्चे त्रिः पिबे धातरि धरि ॥४४॥
१.
ग. पारः. २. 'मा' . पाठः.. ३. 'वा' ग. पाठः,