________________
नानार्थार्णवसंक्षेपे विष्ण्यस्तु याज्ञिकानां ना वहिभेदेषु केषुचित् । तेषां स्थानेषु चान्ये तु वहिमात्रे प्रचक्षते ॥ ६४५ ॥ शुक्राङ्गारकयोः क्ली तु नक्षत्रे स्थानगेहयोः । अजयस्तु बलेऽप्येतत् स्वनिघण्टावचीकृतत् ॥ ६४६ ॥ आसनेऽथ स्त्रियां धिष्ण्या स्यादुल्कायामथो पुमान् । धीरोऽब्धौ मन्थरे तु त्रिधृतिमद्विदुषोरपि ॥ ६४७ ॥ स्त्री तु धीरा गुडूच्यां स्याद् धीवा.व्याधौ पुमान् द्वयोः। . मत्स्ये कश्चित् तु देवे द्वे त्रि तु कर्मकरे स्त्रियाम् ॥ ६४८॥ धीवरीत्याह ना तु स्याद् ध्रुवः शम्भुविरिच्चयोः। . औतानपादौ कीलेऽथ त्रिनित्ये निश्चले स्फुटे ॥ ६४९॥ ध्रुवा तु स्त्री सालपर्यो गीतिसुम्भेदयो वि । धृतः पुंसि महादेवे नीपे कुरवकेऽपि च ।। ६५० ॥ धुधूरे च प्रसूने तु क्लीबमेषां महीरुहाम् । अयोमयेऽपि पत्राङ्गे भेद्यलिङ्गं तु वञ्चके ॥ ६५१ ॥ धूको व्याधौ नरीत्येके कामिलायां तु केचन । धूका स्त्रीत्यभ्यधुर्धष्टिर्धर्षणे स्त्री पुमांस्त्वयम् ॥ ६५२ ।। रश्मौ धृ(पु?ष्णु) नर्ना सन्तापे शैले चौरे तु स त्रिषु । प्रगल्भे वैजयन्त्यां तु धृष्टे चेत्याह ना पुनः ॥६५३.॥ धृत्वा विष्णौ गिरावब्धौ यतिनि स्त्री तु धृत्वरी । भूमौ धेनुस्तु हस्तिन्यां नवमूतगवीगिरोः ॥ ६५४॥ . स्त्री क्ली तु सामभेदे स्याद् धोतस्तु नरि मारुते । शठे तु त्रिर्नटः पुंसि टुण्डुवृक्षे द्वयोः पुनः ॥ ६५५ ॥
१. 'करत्' ग. पाठः. २. . 'पा' ङ. पाठः. ३. 'ड' ख. उ. पाठः.
* धृष्णुर्घष्टे प्रगल्भे च' (पु. २२८. श्लो. ९) इति बैजयन्ती।