________________
नानार्थार्णवसंक्षेपे. सम्बन्धिनि स्याद् दिष्टस्य दिष्टेश्वाथ विधौ नपि । दैवं निर्देवसम्बन्धे द्रोणा स्त्री चतुराढके ॥ ६२१ ॥ दारुपात्रविशेषेऽथ काकजात्यन्तरे द्वयोः । अश्वत्याग्नस्तु ताते ना शाकस्तम्बान्तरे तथा ॥ १२३ ॥ स्त्री तु द्रोणी द्रोणपुष्पीसंज्ञस्तम्बे गिरिप्लवे । शैलस शिलयोः सन्धी द्रवभाण्डे तथापरे ॥ १४ ॥ माहुः काष्ठाम्बुवाहिन्यां द्रोहस्तु द्रोहणे पुमान् । द्वे तु विप्रखषीजाते मर्त्यजात्यन्तरे विदुः ॥ २५॥ दोषो वातादिके दुष्टौ गुणस्य प्रतियोगिनि । ना दोषा तु भुजायां स्त्री स्यात् त्वाकारान्तमव्ययम् ॥ ६२६ ॥ रात्रावय रजन्यामित्यस्मिन्नर्थे परे विदुः । पोतस्तु घोतनायां ना दीसौ द्योता तु सा स्त्रियाम् ॥ ६२७॥ ज्ञेया पिङ्गलकेशादिकन्यायां सुरभावपि । धर्मोऽस्त्री सुकृते साम्ये स्वभावे लमराशितः ॥ २८॥ राशौ तु नवमे प्राहुौहूर्ता नो तु सोमपे । न्यायाचारयमाहिंसाखड्गचापेषु राज्ञि च ॥ ६२९ ॥ . प्रधानशेषे सत्ये च श्रुतौ दण्डविनिर्णये । सतां तु समतेऽप्येनमजयः समुपादिशत् ॥ ६३० ॥ ध्वजं त्वस्त्री पताकायां चिहे पूर्वदिशो गृहे । शिम्भेऽथ तालवृक्षे ना वृक्षमात्रे तु सजनः ॥ ६३१ ॥ धन्यः पुण्यवति त्रि स्याद् धनस्य च निमित्तके । धन्या लताबृहत्यां स्त्री कुस्तुम्बुरुणि चाप्यथ ॥ ६३२ ।।
१. 'ना' क. स. प. . पाठः.