________________
अक्षरकाण्डे नानालिङ्गाध्यायः । . अभिगन्तरि तु त्रिः स्यादित्येके दूतवाक् पुनः । द्वे सन्देशहरे शुक्रे तु ना दूती तु सा स्त्रियाम् ॥ ६१० ॥ सञ्चारिकायामित्येके दृष्यं तु स्थूलपूययोः । क्ली (तु ! त्रि) दूषयितव्येऽथ दृढं क्ल्ययउशीरयोः ॥ ६११ ॥ दृढा स्त्रियामामलक्यां तमालक्यां तथौषधौ । तालमूलीसमाख्यायां त्रि तु स्थूलेऽधिके भृशे ॥ ११२ ॥ बलवत्यप्यथ श्लेष्मसंज्ञे चमविकारके । नृशण्डयोरथो दृश्या स्त्री सेवायामथ त्रिपु ॥ ६१३ ॥ दर्शनीये भूषणे क्ली दृष्टं तु त्रिपु वीक्षिते । ज्ञाते क्लीचं तु भूपानां भये स्वपरचक्रजे ॥ ६ १४ ॥ ऐहिकार्थेऽप्यथो देवः पुमान् खड्ने महीपतौ । नाट्योक्तिविषयक्ष्मापे चक्षुरादीन्द्रियेषु च ॥ ६१५ ॥ स्त्री तु राजकुलोद्भूतराजपल्यां तथा पुनः । महिन्यां नाट्यभाषास्थनृपतेर्मद्यमूर्वयोः ॥ ६१६ ॥ गुडूचीस्पृक्कयोर्देवी सुरे तु द्वे पुमान् पुनः । देष्णो बाहौ द्वयोस्तु स्याद यजमानेऽथ स त्रिपु ॥ ६१७॥ सुरूो दानशीले च देवा तु नरि देवरे । अमौ च केचन त्वाहुः स्त्री पितृव्यस्त्रियामिति ॥ ६ १८ ॥ देशी तु ना गुरौ त्रिस्तु केचिन्मार्गोपदेशके । स्त्री तु प्रदेशिनीनाम्न्यामङ्गुल्यां देशिनी भवेत् ॥ ६१९ ॥ द्वेषी तु निम्बवृक्षे ना द्वेषशीले तु भेद्यवत् । शत्रौ च दैत्यं तु क्लीबमुशीरे ना विभीतके ॥ ६२० ॥ द्वे दैतेये स्त्री तु दैत्या मुरासंज्ञकभेषजे ।
दैष्टं क्ली याज्ञिकानां स्याद् प्रोक्षण्यासादने त्रि तु ॥ २१ ॥ १. 'त' स. . २. 'दू' क. घ. पाठः,