________________
नानार्थार्णवसंक्षेपे
. प्रयोक्ष्यन्ते त्रिलिङ्गस्य त्रयशब्दः प्रयोक्ष्यते । क्लीबे क्ली नबिति त्वन्तं पुनरन्तमथादि च ॥ ३१ ॥ अथोआदि च नेष्यन्ते पूर्वसम्बन्धभाक्तया । अस्त्रीत्यादिनिषेधेषु नृषण्डादीतरद्वयम् ॥ ३२ ॥ एवं समीक्ष्य मेधावी लिङ्गं विद्यात् प्रयत्नतः । नामज्ञानेऽप्यलिङ्गज्ञा नाद्रियन्ते हि वाग्मिभिः ॥ ३३ ॥ अन्त्याध्यायद्वये यत्रक्कचित् स्त्रीप्रत्ययोद्भवात् । शब्देषु वर्णवृद्धिः स्यात् सन्महद्वृहदादिषु ॥ ३४ ॥ तान् पश्येत् प्रकृतेर्योग्ये स्थाने वृद्धाक्षरानपि । सतीमहत्यंशुमती श्रेयसीबृहतीमुखान् ॥ ३५ ॥ ग्रन्थप्रणयमिच्छूनां विशेषात् काव्यकारिणाम् । उपन्यसितुमिच्छूनां विदुषां परिषत्स्वपि ॥ ३६ ॥ राजगोष्ठीषु शब्दार्थलिङ्गयो महसंशयात् । विदुषां कलहे प्राप्ते जिगीषूणां मनीषिणाम् ॥ १७ ॥ आदरणीयमवश्यं शास्त्रमिदं सत्पथे विवित्सूनाम् । डिडयिषमाणानामिव पतत्रयुगलं पतत्रीणाम् ॥ ३८ ॥ गरुडेनेव भोगीन्द्रः स्पर्धमानः पराभवेत् । अवश्यमेतद्विदुषा बहुज्ञोऽपि वदावदः ॥ ३९ ॥ विद्वद्भूयिष्ठदेशेषु कैश्मीरादिषु तद्विदाम् । कृतीरदृष्ट्वा सकलाः स्वल्पकं क्रियते मया ।। ४० ।। नामाम्बुधेरपर्यन्तात् स्वशक्त्या किञ्चिदाददे । प्रलयक्षुभिताम्भोधेरालीढे मशकः कियत् ॥ ४१ ॥ यदत्र मतिमान्द्येन स्खलितं संभविष्यति । मनीषिणः क्षमन्तां तदेक एव हि सर्ववित् ॥ ४२ ॥
१. ''क. ग. घ. पाठः २. 'व विदु' ख. पाठः ३. 'का' क.. पा.