________________
एकाक्षरकाण्डे स्त्रीलिङ्गाध्यायः ।
द्वन्द्वपूर्वनिपातेषु भूयोभूयः कचित् कचित् । अन्यथाकरणं दृष्टं पौरस्त्येषु निघण्टुषु ॥ ४३ ॥ तच्च वृत्तानुरोधेन कृतं तैर्न प्रमादतः । ग्रन्थगौरवभीत्यैव तच्चास्माभिः कृतं तथा ॥ ४४ ॥ अथ स्त्रियां बहुष्वापः सलिले छन्दसोरपि । शताक्षरे ऽष्टनवतिखरे हीबेर एव च ॥ ४५ ॥ भूमेरघस्ताल्लोकेषु यत् त्विदं जलवाचिनाम् । अतिदेशो वैजयन्त्यां मुस्ते तन्न विरोचते ॥ ४६ ॥ आप इत्येवमाम्नातं समाम्नाये स्वनामसु । तत्र सन्दिश्यतेऽप्शब्दो जसन्तः किन्नु पठ्यते ॥ ४७ ॥
आपशब्दोऽथवा स्वन्त इति तस्यापि दृश्यते । ऋचि प्रयोगः स यथा 'मध्य आपस्य तिष्ठति' * ॥ ४८ ॥ तस्मादर्थतया व्योम नाप्शब्दस्येह कीर्तितम् ।
शब्दो रक्षणे तृप्तौ प्रीताववगतौ गतौ ॥ ४९ ॥ वृद्धाववाप्तौ दीप्तौ च प्रवेशे श्रवणेच्छयोः । स्वाम्यसामर्थ्ययाच्ञासु क्रियायां भावहिंसयोः ॥ ५० ॥ आलिङ्गने च दहनेऽप्यर्थेष्वेकान्नविंशतौ । अत्यन्तमप्रसिद्धत्वादेवमादि न वक्ष्यते ॥ ५१ ॥
ऊर्गन्नान्नरसोत्साहबलेषु स्याच्चतुर्ष्वपि । ऋशब्दस्त्वदितौ खर्गेऽप्यृग् वाण्यां पद्यमात्रके ॥ ५२ ॥
क्ष्माशब्दो भुवि नद्यां च गिर्शब्दो वाचि योषिति । ज्या भूमिमौर्योस्त्वग् गन्धद्रव्ये चर्मणि वल्कले ॥ ५३ ॥ त्विड् ज्वालादीप्तिशोभासु तृद् तु वाञ्छापिपासयोः । द्वार्द्वारोपाययोरुक्ता द्योशब्दः स्वर्गनाकयोः || ५४ ॥
घ. पाठः. २. 'ति ख. पाठः.
* सामवेदे (उत्त. प्रपा. ८. सू. १४. म. ३)
१.