________________
एकाक्षरकाण्डे नानालिङ्गाध्यायः ।
मास्तु मासे निशानाथे पुमध्यायः समाप्तवान् ॥ २३ ॥
·
इत्येकाक्षरकाण्डे पुल्लिङ्गाध्यायः ।
अथैकाक्षरकाण्डे नपुंसकलिङ्गाध्यायः ।
अथ क्लीबे खमाकाशे स्वर्गे छिद्रे गृहेऽ । नक्षत्रेन्द्रिययोर्ब्रह्मण्यथ हृच्चित्तवक्षसोः ॥ १ ॥
इत्येकाक्षरकाण्डे नपुंसकलिङ्गाध्यायः ।
अथैकाक्षरकाण्डे वाच्यलिङ्गाध्यायः ।
अथाभिधेयलिङ्गे स्तो द्वे एवैकाक्षरे ते । किं प्रश्नाक्षेपकुत्सानों वितर्कस्य च गोचरे ॥ १॥ युङ् सहाये द्वितीयादिसमसङ्ख्ये च वस्तुनि ॥ १३ ॥
इत्येकाक्षर काण्डे वाच्यलिङ्गाध्यायः ।
अथैकारकाण्डे नानालिङ्गाध्यायः ।
इडीट् च त्रिषु नाथे स्त्री मेदिन्यां कस्तु ना नगे । अर्कानिलविरिञ्चात्मशब्दबुद्धिमनस्स्वपि ॥ १ ॥
अजयस्तु शरीरेऽपि पुंस्येवैनमभाषत । .. के नाम्न्यप्सु सुखे मूर्ध्नि गूर्ना यले गुदे स्त्रियाम् ॥ २ ॥ गौर्नादित्ये बलीवर्दे क्रतुभेदर्षिभेदयोः ।
स्त्री तु स्याद् दिशि भारत्यां भूमौ च सुरभावपि ॥ ३ ॥
१. 'रेष्विमे' क. ग. घ. पाठः. २. 'यां' क. घ. पाठः. पाठः, 'ख्येयव' ग. पाठः. ४. 'ली' क. ग. घ. पाठः ५. 'मुं' ख. पाठः.
३. ‘ङ्ख्यादिव’