________________
२१२
नानार्थार्णवसंक्षेपे त्रिषु स्यालक्षणोपेते भाषाभेदे तु पण्डिताः । नपुंसकं विजानन्ति संसर्पस्तु पुमानयम् ॥ १८८८ ॥ अहीनक्रतुभेदे स्यात् संसृप्तौ च नपि त्वदः । महासर्पसमाख्येषु सामसु स्याद् दशस्वपि ।। १८८९ ॥ सञ्जयस्तु पुमान्ज्ञेयः पुरुपे भारतश्रुते । क्लीनं तु सामभेदे स्यादिन्द्रन्नरऋचि स्थिते ।। १८९० ॥ विश्वाधनानीत्यारभ्य तथाहीनमखान्तरे ।। सहस्र पुनरस्त्री स्याच्छतानां दशके भवेत् ॥ १८९१ ॥ बहुन्यपि सहायस्तु द्वे सख्यौ त्रि तु सेवके । सर्वोषस्तु पुमान् राज्ञां सर्वसन्नहनेऽथ नम् ॥ १८९२ ।। मधुभेदे समासानां भेदालिङ्गादि योजयेत् । समस्तु त्रि मङ्गेन सहितेऽथ नृलिङ्गकः ॥ १८९३ ॥ माणिद्यूते समजा तु स्त्री नमस्कारिकाहये । आग्रुपवल्लिस्तम्बे स्यात् क्षुद्रेऽथ सचिवः पुमान् ॥ १८९४ ॥ . मन्त्रिणि स्यात् सहाये च चेटे चेत्यथ संवृतम् । श्रीवं संवरणे वर्णधर्मभेदे च तत् त्रि तु ॥ १८९५ ॥ तद्वतिच्छादिते चाथ सवनं क्लीवलिङ्गकम् । सोमाभिषवणे साने काण्डेऽयो शाकटायनः ॥ १८९६ ॥ आह कालविशेषेऽमुं स्यात् प्रातस्सवनादिषु । यज्ञस्य ना तु यागेऽथ वनेन सहिते त्रिषु ॥ १८९७ ॥ . संहारो नरकस्य स्याद् भेदे संहरणे च ना। स्यान्महाप्रलये चाथ स्त्री संहारी कर + + * ॥ १८९८ ॥
.. 'श्य
इ. पाठः.
• 'सम्धिस्तु कन्यच्छदिषोः कावातायनिका कला । अाशाला तु संहारी' (पृ. ॥ को. ३६) इति वैजयन्ती।