________________
इमं केशवस्वामिनं मल्लिनाथः स्वीयासु महाकाव्यव्याख्यासु प्रमाणयति, तथा मल्लिनाथप्राचीनोऽरुणाचलनायः ।
एष नानार्णवस्य प्रथमः सम्पुटः प्रथमकाण्डद्वयात्मक इदानीं प्रकाश्यते । द्वितीयम्त्यक्षरकाण्डात्मा तृतीयश्चावशिष्टकाण्डत्रयात्मा क्रमशः प्रकाशमेप्यतः ।
अनन्तशयनम्.
त. गणपतिशास्त्री.
+ "वज्र त्वस्त्री कुलिशशस्त्रयोः । मणिवेधे रत्नभेदे इति केशवः" इति रघुवंशप्रथमसर्गचतुर्थश्लोकन्याख्यायाम्।
S"त्रिष्वन्यत्रोपयुक्ततः इति केशवस्वामिवचनादुपयुक्तादन्यदभिदधानस्य शेषशन्दस्य वैशेष्यालगत्वमवसयम्" इति कुमारसम्भवप्रथमसर्गषोडशश्लोकव्याख्यायाम ।