SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ 11 ft: 11 राजराजीयापरनामा नानार्थार्णवसंक्षेपः केशवस्वामिप्रणीतः । चतुरक्षरकाण्डः । स्त्रीलिङ्गाध्यायः । अथ प्रस्तूयते काण्डं नाम्नां चतुरचामिदम् । तत्रापि तावत् स्त्रीलिङ्गशब्दाध्यायः प्रदर्श्यते ॥ १ ॥ अक्षमाला स्त्रियां विद्यादरुन्धत्यां तथापि च । जपसङ्ख्या परिच्छित्त्यै रुद्राक्षस्फटिकादिभिः ॥ २॥ सूत्रस्यूतैः कृते चापि वलयेऽथ निबोधत । अजमोदा यवानीति प्रसिद्धे भेषजान्तरे || ३ | शल्मलेरपि निर्यासेऽथान्तशय्या श्मशान के | तथैव भूमिशय्यायामथो अपचितिः क्षये ॥ ४ ॥ व्ययनिष्कृतिपूजासु स्यादप्ये काहयज्ञयेाः । अथ विद्यादनुमतिमनुज्ञायां तथैव च ॥ ५ ॥ पौर्णमास्यां कलाहीन चन्द्रायामजयः पुनः । आम्ले चेति पठत्येनामभिशस्तिपदं पुनः || ६ || प्रार्थने चाभिशापे च वैजयन्त्यां तु पठ्यते । दूपणे प्रार्थनेचाथों अजयस्यार्धमुत्तरम् ॥ ७ ॥ 'म' क. च. पाठः. N.
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy