________________
- नानार्णवसंक्षेपे अङ्कपालिः परीरम्भे पालो धात्र्यां कटध्वनिः(:)। इत्येवमनपालिस्तु धात्र्यां पाल्यां गदद्रुहि ॥ ८ ॥ सेनामात्रे दशांशे चाप्यक्षौहिण्या अनीकिनी । अर्धसूची तु सूच्याः स्यादर्धे चाप्यासनान्तरे ॥ ९ ॥ तस्य लक्षणमप्याहुरित्थमासनवेदिनः । ऊर्ध्वज्ञोः संहतौ पाणितलौ चेदित्युपक्रमे ॥१०॥ अर्धसूची तु तौ द्वौ चेत् प्रादेशान्तरतो मुखात् । इत्येवमिक्षुगन्धा तु कोकिलाक्ष इति श्रुते ॥ ११ ॥ आनूपे कण्टकिस्तम्वे विदारीकाशयोरपि । भवेदितिकयापार्थवागश्रद्धेयवाक्ययोः ॥ १२ ॥ इरावती नदीमात्रे नदीभेदेऽप्यथोच्यते । उपचर्या चिकित्सायां पूजायां चेति मन्वते ॥ १३ ॥ प्रजनप्राप्तकालायामुपसर्या गवि स्मृता । व्याचष्टे कश्चिदप्येनां सामान्यजनसेवने ॥ १४ ॥ कल्लोलेऽपि तथौक (ण्ठे ! ण्ठ्ये) भवेदुत्कलिकाध्वनिः । उपलब्धिस्तु शेमुप्यां प्राप्तिविज्ञानयोरपि ॥ १५॥ रहस्यार्थे तूपनिषद् धर्मवेदान्तयोरपि। रहसीत्यपरे प्राहुः प्रथमतौं च योषिताम् ॥ १६ ॥ ऋक्षगन्धा तु शुक्लायां विदायी वृद्धदारके। छगलाली()ति* विख्यातं भैषज्यं वृद्धदारकः ॥१७॥ ऋष्यमोक्ता शतावर्यामृद्धिसंज्ञे च भेषजे ।
आत्मगुप्तातिबलयोरोषध्योश्चाथ बुध्यताम् ।। १८॥ १. :' क. च. पाठः. २. 'ली तु' रू. पाठः. ३. 'पक' क... पाठः ४. 'दी' क. च. पाठः ।
* 'छगलान्त्री' इति पाठः स्यात् । “स्याद् ऋक्षगन्धा छगलाच्यावेगी वृद्धदारक" इत्यमर. सिंहः । 'गलस्येवान्त्रमस्या' इति भानुजिदीक्षितश्च । क्षीरस्वामी तु 'छगलस्येवाण्डानि अस्थीनि यस्या' इति व्युत्पाद्य छगलाण्डीत्याह ।