SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ चतुरभरकाण्डे स्त्रीलिङ्गाध्यायः। . काकजका षडति प्रसिद्धस्थावरान्तरे । गुडासमाख्यवल्लयां च जवायां करटस्य च ॥ १९ ॥ काकनासा तु विज्ञेया काकाङ्गाख्यलतान्तरे । वसुभट्ट इति ख्यातपुष्पस्तम्बे तथैव च ॥ २० ॥ नासिकायां (चकोरस्य ! च काकस्य) ज्ञेया कुटिलिको पुनः ! मायायामपि चाङ्गारापकर्षण्यां च शिल्पिनाम् ॥ २१॥ . कारना(मामा) धान्यं तु कर्मकाणां च मृद्गताम् । पूलोत्क्षेपणवेणौ च परित्राजां तु भूतले ॥ २२ ॥ निधानस्य निषिद्धत्वाद् दण्डानां धारणाय यत् । स्थात् कम्बिग्रहणं तत्राप्यथ चोरजनस्य हि ॥२३॥ यष्ट्यग्रप्रतिबद्धोऽन्यशरणारोहणाय यः । लोहकर्कटकस्तत्राप्यथ विद्यात् कुनालिकाम् ॥२४॥ कुत्सितायां नालिकायां शालायामपि पक्षिणाम् । अथ गन्धफली वृक्षे प्रियङ्गुरिति विश्रुते ॥ २५ ॥ कलिकायां च सा ज्ञेया चम्पकाभिख्यशाखिनः । गिरिकलिताजातिभेदे यस्यापराजिता ॥ २६ ॥ इति संज्ञा वैजयन्त्यां त्वस्य भेदे सितेऽपठीत् । पृथिव्यां चाथ वादित्रकोणे घर्मरिका तथा ॥२७॥ वाद्यभेदेऽप्यथो तुण्डिकेरी कण्ठरुजान्तरे। कार्यास्थामपि बिम्बीति प्रसिद्धे च लतान्तरे ॥ २८ ॥ श्रीवेष्टे तैलपर्णी स्याद् धवलेऽपि च चन्दने । गौरीदिशोर्दक्षकन्या दीर्घवल्ली तु वेत्रके ॥ २९ ॥ लतायामपि दीर्घायां देवसेना तु सैन्यके । देवानां षण्मुखस्यापि देव्यां देववधूः पुन: ॥ ३० ॥ 1. 'त्र' ग. पाठः. २. 'रा' क. इ. च. पाठः. ३. ' ' क. छ. च. पाठः. ४. 'त' 1. पाठः.
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy