________________
.
नानार्थार्णवसंक्षेपे दिशि देवस्य वनां च नागजिहां तु बोधत। . मनःशिलाशारिबयो गस्य रसने तथा ॥ ३१ ॥ ... निदिग्धिका तु पठिता वैजयन्तीकृता यथा। . गिरिप्रियेति विळ्यातक्षुद्रवातिङ्गिनान्तरे ॥ ३२ ॥ कण्टकार्यां च विज्ञेया प्रतिपत्तिस्तु गौरवे ।। प्राप्तौ प्रवृत्तौ प्रागल्भ्ये प्रतिभाज्ञानयोरपि ।। ३३ ।। प्रायुत प्रत्यये भट्टिविश्वासः प्रत्ययो मतः । प्रतिमायां प्रतिकृतिः प्रतिकारेऽप्यथो शृणु ॥ ३४ ॥ *प्रत्यक्च्छोणी नागदन्त्यां गिरिक] तथैव ताम्। . विद्यान्मूषिकपामप्यथ ज्ञेया प्रचोदनी ॥ ३५ ॥ कण्टकार्यामना तु स्यात् प्रेरणायां प्रचोदना । गयायां त्वाम्रसे(के ? को) यस्तत्र ज्ञेया पितृप्रपा ॥ ३६ ॥ पितुः प्रपायामप्येषा पीलुपी तु कथ्यते । मु(र्वा) यां बिम्बिकायां च पुटग्रीवा तु कथ्यते ॥ ३७ ।। गर्गयाँ ताम्रघट्यां च मूर्वापविकयोः पुनः । ज्ञेया मधुरसाथ स्यान्मृगतृष्णाख्यतेजसि ॥ ३८ ॥ मरीचिका तथा लिक्षासंज्ञमानेऽप्यदः पुनः । त्रसरेण्वष्टकं स्यात् तु हरिद्रायां मनःशिला ॥ ३९ ॥ ख्याते मनःशिलेत्येव धातावथ महाशिला। ... शस्त्रप्रभेदे तस्योक्तं लक्षणं शस्त्रवेदिभिः ॥ ४०॥ शतघ्नी तु चतुस्ताला लोहकण्टकसञ्चिता। ... अयःकण्टकसञ्छना शतघ्न्येव महाशिला ॥ ४१ ॥
. * 'प्रत्यक्च्छेण्यपराजिता' (पृ. ५६. हो. १३३) इति तु वैजयन्ती । अपराजिता = गि रिकी। 'आम्रसेकस्तु यस्तत्र सा चारी सा पितृप्रपा' । (पृ. ८८. श्लो. ६७) इति वैजयन्ती। + 'देव्या मूर्वी वनुश्श्रेणी गोकर्णी पीलुरणिका ।' (पृ. ५४. श्लो. ११४) इति बैजयन्ती। .