________________
२०४
.
नानार्थार्णवसंक्षेपे शकुन्तस्तु द्वयोः पक्षिमात्रे भासाख्यपक्षिणि । शकुनस्तु विहङ्गे द्वे पुंसि त्वजय उक्तवान् ।। १७९६ ॥ मित्रे की तु निमित्ताख्ये शुभादेः सूचकेऽथ ना। शकुनिधृतराष्ट्रस्य पक्ष्ये पूर्वनृपान्तरे ॥ १७९७ ॥ द्वे तु पक्षिणि चिल्लाख्ये पक्षिमात्रेऽप्यथ द्वयोः । शयालु: क्रोष्टरि त्रिस्तु निद्रालावध पुंस्ययम् ॥ १७९८ ॥ उदुम्बरद्रुमे ज्ञेवः शयालरपरे पुनः। वृक्षावयवमेदे च की तूदुम्बरजे फले ॥ १७९९ ॥ गन्धद्रव्यविशेषे च फले त्वामे त्रि शाखिनाम् । श्रद्धालुस्तु त्रिषु श्रद्धाशीले स्त्रीलिङ्गवाक् पुनः ॥ १८०० ॥ जीविशेषे विजानीयात् प्राज्ञो दोहदसंयुते । शकैलूदेवताभेदे नियां पुंसि त्वषीयते ॥ १८०१ ॥ वनस्पतिविशेषेऽथ शब्दमाद् शिष्यके द्वयोः । त्रि तु शाब्देऽथ शतपाच्छताछौ त्रि नियां पुनः ॥ १८०२ ॥ ज्ञेया शतपदी कर्णजलौकायामथ द्वयोः । मत्स्ये स्याच्छकली त्रिस्तु शकलेन समायुते ॥ १८०३ ।। शारदस्तु पुमान् पीतमुद्रे संवत्सरेऽपि च । त्रिस्त्वष्टे च शुद्धे च शरत्पादिकेषु च ॥ १८०४ ॥ शारस्य दातर्यपि च रभसोऽप्रतिभेऽपि च । प्रत्यप्रे च स्त्रियां तु स्यात् सप्तपर्णाख्यपादपे ॥ १८०९ ॥ शारदी तोयपिप्पल्यामप्यथो शार्वरं नपि । स्यादन्धतमसे त्रिस्तु धातुकेऽथ त्रि शार्करः ॥ १८०६ ॥ शर्करावति ना तु स्याद् योनोवर्गसमुत्थयोः । सानोर्माध्वीकसंजे तु मधुमद्ये पुमानयम् ॥ १८०७ ॥
. १. 'थामे' क. च. पाठः. २. 'त्र' क. च. पाठ:. ३. 'तन्दै ग. पा. ४. 'क्षा' क. . चा पाठ..