________________
नानार्णवसंक्षेपे माक्षिके क्ली स्त्रियो लक्ष्म्यां नरः पद्मस्य सारसे । अार्कशब्दो ना सूर्ये वहाविन्दौ पुरन्दरे ॥ १४ ॥ ज्येष्ठत्रातरि वज्रेऽन्ने स्फाटिके स्तुतिमन्त्रयोः । अध्वर्युक्रमभेदेऽर्कपर्णसंज्ञे च गुल्मके ॥ १५ ॥ वसिष्ठजमदग्न्यादिसामभेदेषु केपुचित् । नपुंसके त्वर्कपर्णगुल्मस्य फलपुष्पयोः ॥ १६ ॥ अक्षः पुमानामलके द्यूतभेदे विभीतके । आधारे व्यवहारे च शकटे च वराटके ॥ १७ ॥ रथादिचक्रे कर्षाख्यमानतशलाकयोः । चतुश्शताङ्गले मानविशेपे (थ? च) रथादिनः ॥ १८ ॥ चक्रधारककाप्टेऽथ क्ली सौ वर्चल इन्द्रिये । अजयस्त्वाह नित्येऽपि तत्र स्याद् भेद्यलिङ्गकम् ॥ १९ ॥ अन्तोऽवसाने मरणे स्वरूपे निश्चयेऽन्तिके । धर्मे प्रधाने च पुमान् केपाश्चित् पुनपुंसकम् ॥ २० ॥ कोटेरारभ्य दशमे स्थाने दशगुणोत्तरे । सङ्ख्याभेदे समुद्राख्यसङ्ख्यायां त्वपरे विदुः ॥ २१ ॥ सा च सङ्ख्याष्टमं स्थानं कोटेरारभ्य कीर्तिता । एतयोः पूर्वसङ्ख्यायां विकल्पेनाभ्यधात् त्रिपु ॥ २२ ॥ छान्दोग्योपनिषद्युक्तं सर्वेप्वन्तेप्वितीदृशम् । तत्रार्थश्चिन्तनीयोऽन्यः पैदार्थ मन्वते परे ॥ २३ ॥ अन्ता तु नृस्त्रियोर्बन्धे घयाकारेऽपि चान्ततेः । अन्तनायां तु पुल्लिङ्गो भेद्यवत् तु पचाद्यचि ॥ २४ ॥
१. 'शेऽथ गु' क. पाठः. २. 'क' ख. पाठः. ३. 'पा' ल.. घ. पाठः. ४. 'भ्य', ख. ग. रु. पाठः, ५. 'तो' ङ. पाठ.:, 'के' ख. ग. पाठः.