________________
ध्यक्षरकाण्डे नानालिङ्गाध्याया अर्ममस्त्री स्थले प्रामे नेत्ररोगान्तरेऽपि च । अट्टो नातिशये घाते क्षौमसंज्ञगृहान्तरे ॥ २५ ॥ शुष्कस्फुटितभूभागे त्रिषु पक्कौदने तु न । अयः शुभावहे दैवे द्यूताक्षपतने गतौ ॥ १६ ॥ पुमान् गन्तरि तु प्राहुर्भेद्यलिङ्गं वदावदाः । अयतेरप्ययेरेतेरीयतेश्च पचाद्यचि ॥ २७ ॥ अर्यो महाशास्तरि ना द्वयोर्वैश्ये यदा त्वयम् । वैश्यजातिस्त्रियामर्या स्यादर्याणी च सा तदा ॥ २८ ॥ यदा तु वृत्तिः पुंयोगात् तदायीं त्रिषु तु प्रभौ । अर्थ्यस्त्रिष्वनपेतेऽर्थाद् विद्वदात्मवतोरपि ॥ २९ ॥ न्याय्ये च कृकणाख्ये च पक्षिभेदे द्वयोरयम् । शिलाजतुनि तु क्लीबमरं तु त्वरिते त्रिषु ॥ ३० ॥ तत्राप्यसत्त्वे क्ली ना तु चक्रविष्कम्भदारुणि । अजो हरे विधौ विष्णौ ताते दशरथस्य च ॥ ३१ ॥ ना निर्जन्मनि तु त्रि स्याद् द्वयोस्तुच्छगले स्मृतः । अब्जं क्ली लवणे पझे ना तु शङ्खशशाङ्कयोः ॥ ३२ ।। धन्वन्तरौ चाजयस्तु शङ्खऽमुं क्लीबमभ्यधात् । नाप्तः स लिने त्रिषु तु जलसम्भूतवस्तुनि ॥ ३३ ॥ अग्रं पुरोधिकोषेषु पैलमाने* नपुंसकम् । आधिक्यत्रैष्ठययोरेके प्रधाने त्वभिधेयवत् ।। ३४ ॥ लिङ्गमाचक्षतेऽस्यान्ये तत्राप्यन्ये नपुंसकम् । अहं शरीरावयवे शरीरोपाययोर्गुणे ॥ ३५ ॥
१. ''ख. ऊ, पाठः.
२. "भ्यस्त्रिलि' क. घ. पाठ:.
३. 'फ' क. घ. पाठः..
• 'अगं पुरस्तादुपरि परिमाणे पलस्य च' इति. मेदिनी । 'अप्रं पुरःशिखामानौष्टयाधिक्यफलेषु (पु. २२४. श्लो. १) इति वैजयन्ती।