________________
'१००
नानार्थार्णवसंक्षेपे
नवस्तु ना. स्तुतौ त्रिस्तु नवीने स्त्री तु सा नवा । कार्पासीसंज्ञके गुल्मे नष्टस्तु त्रिस्तिरोहिते ॥ ६६७ ॥
पलायिते मृते चाथ नष्टा स्त्री स्पृष्टमैथुना । या कन्यका भवेत् तस्यां नन्दिस्तु स्त्री सुखे तथा ॥ ६६८ ॥
भेरीसंज्ञकवाद्येऽथ देवदेवस्य शूलिनः । प्रतीहारे नृलिङ्गः स्याद् धातावपि च नन्दतौ ॥ ११९ ॥
न्यगुरुकुलवासिशिष्ये मुन्यन्तरे च ना । मृगभेदे द्वयोर्नशा पुनदहित्रपौत्रयोः ॥ १७० ॥ पौत्रपुत्रेऽपि च द्वे स्याद् द्वेऽपत्ये तदनन्तरे । नपादेष तकारान्तः सर्वे दान्तं नपाध्वनिम् || ६७१ ॥ प्रमादात् सज्जनो दृष्ट्वा सर्पेऽपत्येऽभ्यभाषत । नन्दी नन्दीश्वरे माषे नाट्यनान्द्याश्च पाठके ॥ ६७२ ॥
ना नन्दिनी तु स्त्री गौर्या हरीतक्यां ननान्दरि । सूक्ष्मैलायामयोध्यायां प्रशस्ते वास्तुभूतले ॥ १७३ ॥
नभः (क्लीबाभ्रयोः स्वर्गे स्वर्गाश्रयोः क्लीबं) सूर्ये वारिणि चाथ तत् । नभसी इति तु द्यावापृथिव्योरस्त्रियां पुनः || ६७४ ॥
श्रावणे मासि वर्षास्वप्यजयस्तु पठत्यमुम् । वृद्धेऽपि त्रिषु तत्र स्यादथ नाको नृलिङ्गकः ।। ६७९ ॥
सूर्येऽन्तरिक्षे तु स्वर्गेऽप्येनं केचिन्नृशण्डयोः । पुत्रयोस्तु द्वयोर्नागः पुनर्ना नागकेसरे ॥ ६७६ ॥
मेघे च नागदन्त्यां च नागवल्ल्यां च कश्चन । अस्त्री तु वने सीसे च द्वे तु ग्राहाख्ययादसि ॥ ६७७ ॥
गजे सर्पे त्रि तु स्थूले तस्मिंस्त्वर्थे स्त्रियां यदा । तदा नागीति ङीषि स्यान्नाथस्त्विन्द्रे पुमांस्त्रि तु ॥ ६७८ ॥
२. 'बु' ङ. पाठः.
१.
'स' क. ख. घ. ड. पाठः.