________________
८०
मानार्यार्णव संक्षेपे
अत्रापि पूर्ववत् सादि श्रुतकर्मा शनैश्वरे । पुमानर्थसमासादि पूर्ववत् तर्कयेदिह ॥ १२१ ॥
शूर्पकर्णस्तु मात द्वे समासादि पूर्ववत् । श्रोत्रकोन्ता पुनः स्त्री स्याद् वृद्धिसंज्ञकभेषजे ॥ १२२ ॥ अत्रापि पूर्ववत् साद्यमथो षोडशिका न ना । पलमाने द्वये त्वस्य पुन्नपुंसकयोर्भवेत् ॥ ६२३ ॥
समाहारस्तु संक्षेपेऽप्येकत्र करणे च ना । समानाहारकादौ तु लिङ्गाद्यं पूर्ववत् स्मरेत् ॥ ६२४ ॥ समाघातस्तु ना युद्धे बधेऽप्यर्थादि पूर्ववत् । समाइयस्तु ना प्राणिद्यूते नाम्नि च योदवः ॥ ६२९ ॥ युद्धेऽप्याह समासादि पूर्वत्रन्नाः सनातनः । विष्णौ विरिश्ञ्चे च त्रिस्तु ज्ञातव्योऽयं सनातने ।। ६२६ ॥ समापना तु न पुमान् वधे चाप्यवसायने । की बलिङ्गं समाप्तौ स्यादथ पुंसि समीरणः ॥ ६२७ ॥ वायौ फणिर्जकाख्ये च स्तम्बेऽप्याहरणे त्वना । सरीसृपस्तु द्वे सर्पे तथैवोदरसर्पिषु ॥ ६२८ ॥ संवर्तकस्तु बडवानले ना क्की तु सीरिणः । सीरे संवर्तिका तु स्त्री पद्मिन्या नवपल्लवे ॥ १२९ ॥ वेष्टितेऽथ द्वादशाहश्राद्धे सम्प्रेषणी स्त्रियाम् । सम्यक् तु प्रेषणे क्लीवं तत्प्रयुक्तौ पुनर्न ना ॥ ६३० ॥ सम्प्रेषणा वितर्के तु न ना सम्भावना तथा । उत्पादने च सम्माने पात्रस्यान्तश्च मापने ( ) || ६३१ ॥
तत्प्रयुक्तौ च विज्ञेयः पुनः ससुकः पुमान् । श्रद्धानौ (?) त्रि तु सङ्कीर्णे व्यक्ताव्यक्तेऽपि चास्थिरे ॥ ६३२ ॥
१. 'कन्दा पु' ग. पाटः . २. ४. 'नौ' क. च. पाठः.
क. ग. च. पाठः. ३. 'डु' क. ग. च. पाठः.