________________
२२५
ध्यक्षरकाण्डे नानालिङ्गाध्यायः। चम्पकाख्ये नस्त्रियोस्तु हारणं हारणेति च । अर्थे हारयतेरस्त्री पुनर्हायन इत्ययम् ॥ २०३४ ॥ वत्सरेऽर्चि(प्य! षि) ना तु स्याच्छालिभेदे द्विषत्यपि । हारिता त्वविवाह्यासु कन्यकामु कचित् स्त्रियाम् ।। २०३५ ॥ उत्पन्ना पतिताद् या स्यात् त्रि तु हारयतीप्सिते । हिमजा तु शटीसंज्ञगन्धमूलौषधौ त्रियाम् ।। २०३६ ॥ . पार्वत्यां च हिमोत्ये तु त्रिर्ना मैनाकपर्वते । हिंसनस्तु पुमाञ्छत्रौ हिंसायां तु नपुंसकम् ॥ २०१७ ॥ हिडिम्बस्तु पुमान् भीमसेनेन निहतेऽसुरे । हिडिम्बा तु स्त्रियां तस्य भगिन्यामथ हिङ्गलः ॥ २०३८ ॥ (ना ? दा)*रदाख्ये रागद्रव्यधातुभेदे स्त्रियां त्वियम् । वार्ताक्यां हिङ्गुली तस्याः पुनर्भेदऽध्यगीष्ट ताम् ॥ २.३९ ॥ प्रसहासंज्ञके वैजयन्त्यामथ भवेद् द्वयोः । व्या हिंसीर इत्येष तस्करे त्वभिधेयवत् ॥२०४० ॥ हिङ्गुलुस्तु पुमान् रागद्रव्यधात्वन्तरे स्मृतः । दारदात्ये स्त्रियां त्वेषा भण्टाक्यां नाम चापरम् ॥ २०४१ ॥ यस्या वातिलिन इति तस्यामथ नृलिङ्गकः । हुडुके हुहुको द्वे तु मत्तदात्यूहपक्षिणि ॥ २०४२ ॥ हृल्लेखस्तु पुमाज्ञेयो (ह ? औत्क)(ण्ठे ? ण्ठ्य) हृदुजान्तरे । हृल्लेखा तु स्त्रियां मन्त्रभेदे तान्त्रिकविश्रुते ।। २०४३ ॥
१. 'हुडको दुडको द्वे' क. . च. पाठः.
'पुस्यचित्राहिभेदयोः' इति मेदिनी। ' हिगुलो दारदो रसः' (पृ. ४४. श्लो. ४४) इति वैजयन्ती ।