________________
नानार्थार्णवसंक्षेपे कन्दुकादानदण्डे स्याच्च्युतस्य ग्रहणे(न!ऽपि) च ।। जपापुष्पं कुङ्कमे स्याजपायाः कुसुमेऽपि च ॥ १७ ॥ जलाञ्जलं खतो वारिनिर्गमे शैवलेऽपि च । त्रिवर्णकं त्रिगन्धे स्यात् त्रिफलायां कटुत्रये ॥ १८ ॥ षोडशाहोपवासे तु + + + + + + + + I. ++t नानो देवमुनेः सत्रे चाप्यथ कीर्तितम् ॥ १९ ॥ देवधाम्यं यावनाले देवानामपि धान्यके । निःश्रेयस तु कल्याणे मोक्षे निःसरणं पुनः ॥ २० ॥ उपाये निर्गमे द्वारे मरणे भयनिर्गतौ । याने पुरगृहादीनां मुखे निस्तरणं पुनः ॥ २१ ॥ उपाये तैरणे चाथ स्याबिर्हरणमित्यदः। निहतौ मुष्टिमान्ये च बन्धुं निरसनं पुनः॥ २२ ॥ निरासे च वधे चाथ मरणे स्यानिमीलनम् । निमेषे मुकुलीभावेऽप्यथो निवसनध्वनिः ॥ २३ ॥ वसनक्रिययोर्वस्ने गृहेऽपि स्यात् त्वलक्तके । निर्भर्त्सनं खलीकारेऽप्यथ स्यानिकुरुम्बवाक् ॥ २४ ॥ अङ्करे च समूहे च नृपलक्ष्म तु भूपतेः । छत्रे नृपस्य चिहे च प्रयोजनपदं पुनः ॥ २५ ॥ कार्ये हेतौ प्रवचनं पुनर्व्याख्यानैवेदयोः । प्रशस्तवचने च स्याच्छास्त्र इत्याह सज्जनः ॥ २६ ॥ अथ प्रकरणं प्रोक्तं प्रकीर्णी रूपके कचित् । दशानां रूपकाणां स्याद् दृश्यते च प्रघट्टके ॥ २७ ॥ स्यात् तु महरणं शस्त्रे युद्धे प्रवहणं पुनः । कर्णीरथे प्रकृष्टे च वहनेऽथ प्रमन्थने ॥ २८॥
गृहपुरादी' क..च. पाठः: २. 'क' च. पाठः. ३. 'प्रभेद' ग. पाठः. क.च. पाठः भत्र 'तुरसत्रपदं तथा । तुर' इति पाठः स्यात् ।
-
-
- '
४.