________________
24
यशरा
स एवाह नृङ्गिं तं वेश्यावेश्मान्दवासिनि । राघवस्तु महामत्स्यविशेषे द्वे तथा रघोः ।। १५०६ ॥
द्वे रघुसम्बन्धिमात्रे तु त्रिषु भाषितः ।
राजीवं त्वम्बुजे क्लीवं त्रिस्तु तद्वर्णवस्तुनि || १९०७ ॥ अजयस्त्वाह राजोपजीविनि द्वे तु मन्यताम् । मत्स्यभेदे पक्षिभेदे मृगभेदे स चेदृशः ॥ १९०८ ॥ हरिणाख्यो राजियुतो राजाई तु नपुंसकम् । कस्तूर्यण्डे भेद्यवत् तु राजयोग्ये शियां पुनः ॥ ११०९ ॥ राजिका क्षवसंज्ञाके विज्ञेया सर्वपान्तरे ।
केदारेऽपि च पक्कौ च राजकं तु नपुंसकम् ।। १११० ॥
राजवृन्दे राजितरि पुनस्त्रिरथ राक्षसः ।
द्वे यातुधाने स्त्री तु स्याद् राक्षसी गन्धवस्तुनि ॥ १५११ ॥ चण्डासंज्ञे त्रिषु पुना रक्षःसम्बन्धिनि स्मृतः । शिशिरर्तुनिशायां तु राजसी स्त्री त्रिषु त्वयम् ॥ १११२ ॥ रजःसम्बन्धिनि क्ली तु रात्रिजं तारके त्रितु । रात्रिजाते रामकस्तु मर्त्यजात्यन्तरे द्वयोः ॥ १५१३ ॥ त्रि तुरन्तरि ना तु स्याद् रागवान् पूगपादपे । त्रि तु रागयुते ना तु रुचको भूषणान्तरे ।। १११४ ॥
निष्के तु रभसः प्राह मातुलुङ्गाख्यभूरुहे । फले तु तस्य विज्ञेयं नलिनं रुचिरः पुनः ।। ११११ ॥
सुन्दरे भेद्यवच्छन्दोवृत्तभेदे तु सा स्त्रियाम् । रुचिरातिजगत्यां स्यात् तद्वृत्तमथ पुंस्ययम् ॥ १५१६ ॥
रुधिरोऽङ्गारके की तु शोणिते कुङ्कुमेऽपि च । रुचिष्यं तु स्वोदमाने त्रिः खद्योते पुनर्द्वयोः ।। १५१७ ॥
१. 'पं' च. पाठः. २. 'स्व' ग. पाठः.
१७९