________________
१८०
नानार्थार्णवसंक्षेपे
रुवयो ना ध्वनौ द्वे तु कुकुटे शाकटायनः । पुनरजूत शकुनौ रेवर्ट तु नपुंसकम् ॥ १९१८ ॥ दक्षिणावर्तश च रेणुवातूलयोः पुमान् । विषवैद्ये पुनर्द्वे स्याद् रेचनं तु नपुंसकम् ॥ १११९ ॥
रिक्तौ रेचयतेस्त्वर्षे रेचना न पुमानथ । रेचनी स्त्री त्रिवृत्संतायां रमसः पुनः ॥ १९२० ॥
दन्तिकासंज्ञके गुल्मे कम्पिल्लेऽप्यथ रेचितम् । क्लीवं वियोजने चापि तथा संपर्चनेऽपि च ॥ ११२१ ॥
तथा रेचयतेरर्थे कृतायामेकया भ्रुवा । भ्रूकुटौ तुरगाणां च गतिभेदेषु पञ्चसु ॥ ११२२ ॥ धारासंज्ञेषु कस्मिंश्चिद् गतिभेदेऽस्य लक्षणम् । आवक्रद्रुतगत्मात्मेत्यथ तद्वति भेद्यवत् ॥ ११२३ ॥
कर्मभूते रेचयतेः सम्पृक्ते च वियोजिते । रैवतस्तु पुमान् वारिवाहभूधरयोः स्मृतः ॥ ११२४ ॥
आरग्वधे शैलमेदे शङ्करे रभसोऽपठीत् । रेवतीकालजाते च तथा मेदूवति स्मृतः ॥ ११२१ ॥
नपुंसकपदार्थे तु शण्डलिङ्गः स्त्रियां पुनः । जातार्थे रेवतीत्येव लुप्यते क्षेत्र तद्धितः । १९२६ ॥
सम्बन्धिनि तु रेवत्या भेद्यलिङ्गं हि रैवतम् । रोचना तु स्त्रियां रक्तकल्हारेऽपि वरस्त्रियाम् ॥ ११२७ ॥
ईकारान्ता तु संज्ञेया रोचनी त्रिवृदाहये । लताभेदे परेऽन्ये तु कृष्णत्रिवृति मन्वते ॥ १५२८॥
१. 'ल्ये' ग, पाठः. २. 'त' क. ङ. च. पाठः