SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १८० नानार्थार्णवसंक्षेपे रुवयो ना ध्वनौ द्वे तु कुकुटे शाकटायनः । पुनरजूत शकुनौ रेवर्ट तु नपुंसकम् ॥ १९१८ ॥ दक्षिणावर्तश च रेणुवातूलयोः पुमान् । विषवैद्ये पुनर्द्वे स्याद् रेचनं तु नपुंसकम् ॥ १११९ ॥ रिक्तौ रेचयतेस्त्वर्षे रेचना न पुमानथ । रेचनी स्त्री त्रिवृत्संतायां रमसः पुनः ॥ १९२० ॥ दन्तिकासंज्ञके गुल्मे कम्पिल्लेऽप्यथ रेचितम् । क्लीवं वियोजने चापि तथा संपर्चनेऽपि च ॥ ११२१ ॥ तथा रेचयतेरर्थे कृतायामेकया भ्रुवा । भ्रूकुटौ तुरगाणां च गतिभेदेषु पञ्चसु ॥ ११२२ ॥ धारासंज्ञेषु कस्मिंश्चिद् गतिभेदेऽस्य लक्षणम् । आवक्रद्रुतगत्मात्मेत्यथ तद्वति भेद्यवत् ॥ ११२३ ॥ कर्मभूते रेचयतेः सम्पृक्ते च वियोजिते । रैवतस्तु पुमान् वारिवाहभूधरयोः स्मृतः ॥ ११२४ ॥ आरग्वधे शैलमेदे शङ्करे रभसोऽपठीत् । रेवतीकालजाते च तथा मेदूवति स्मृतः ॥ ११२१ ॥ नपुंसकपदार्थे तु शण्डलिङ्गः स्त्रियां पुनः । जातार्थे रेवतीत्येव लुप्यते क्षेत्र तद्धितः । १९२६ ॥ सम्बन्धिनि तु रेवत्या भेद्यलिङ्गं हि रैवतम् । रोचना तु स्त्रियां रक्तकल्हारेऽपि वरस्त्रियाम् ॥ ११२७ ॥ ईकारान्ता तु संज्ञेया रोचनी त्रिवृदाहये । लताभेदे परेऽन्ये तु कृष्णत्रिवृति मन्वते ॥ १५२८॥ १. 'ल्ये' ग, पाठः. २. 'त' क. ङ. च. पाठः
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy