SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ मानार्णवसोपे दूर्वायां तुण्डिकेयर्या च समासाद्यत्र पूर्ववत् । पीतदारु पुनः क्लीबं देवदारुणि चन्दने ॥ ३९१ ॥ ताम्रसारेऽथ लिङ्गादि पूर्ववत् कल्पयेदिह । पुण्डरीकं सिते छत्रे कुष्ठव्याध्यन्तरे तथा ॥ ३९२ ॥ . पद्ममात्रे सिताम्भोजे वालुकाख्यविषान्तरे । स्यादानस्य फले गन्धद्रव्ये मदनकाहये ॥ ३९३ ॥ की ना त्यगिदिग्गागगजे हस्तिज्वरान्तरे। इसुजातिप्रभेदे च शालिजात्यन्तरेऽपि च ॥ ३९४ ।। इतिहासप्रसिद्धे च विष्णुभक्ते द्विजान्तरे । द्वयोस्तु सर्पभेदाः स्यू राजिलाख्यानयोदश ॥ ३९५ ॥ तेषामेकत्र भेदे च व्याने च कथितो बुधैः । अनूपमांसवर्गस्य मध्ये यः प्लवसंज्ञकः ॥ ३९ ॥ हंसादिगण उद्दिष्टस्तत्र चैकत्र पक्षिणि । पुष्पदन्तस्तु ना वायुदिग्गजे शार्ङ्गधन्वनः ॥ ३९७ ।। चतुर्णामपि चाश्वानामेकस्मिंश्चन्द्रसूर्ययोः। सहोक्तौ पुष्पदन्तौ स्तः समासाद्यत्र पूर्ववत् ॥ ३९८ ।। कपित्थे ना पुष्पफलः क्ली तु द्वन्द्वे समाहृतौ । कूश्माण्डे तु पुमान् पुप्यफलो लिङ्गादि पूर्ववत् ॥ ३९९ ।। पुनर्वसुर्वररुचौ पुमान् नारायणे तथा । अदितेस्त्वपि नक्षत्रे द्विवचोन्तः पुनर्वसू ॥ ४०० ॥ तद्युक्त कालमात्रे च तत्र जाते त्रिषु स्मृतः। तस्मिन्नर्थे यथायोगं सर्वाणि वचनान्यपि ॥ ४०१॥ पुरोगामी शुनि द्वे स्यात् त्रिषु तु स्यात् पुरस्सरे । पूर्णपात्रस्तु नृनपोरुत्सवेषु सुहृजनैः ॥ १०२ ॥
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy