SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ भानार्णवसंक्षेप मथो रनवर स्वर्णे रत्नानां प्रवरेऽपि च । रतर्षिकं सुखे स्नाने दिनमङ्गलयोरपि ॥ ४१ ॥ रागसूत्रं तुलासूत्रे पट्टसूत्रेऽजयोऽब्रवीत् । शब्दशाले व्याकरणं ज्याटकारे स्फुटीकृतौ ॥ १२ ॥ विसर्जनं परित्यागे दाने विहननं पुनः । पिञ्जने च वधे च स्यात् पिञ्जनं प्रविसारणम् ॥ १३ ॥ विद्यात कार्पासतूलादेविधातेऽप्यय कथ्यते । कक्ष्यकमुरःस्थानतिर्यग्विक्षिप्तमाल्यके ॥ ४४ ॥ पावारे भृङ्गिबेरं तु शुण्ठ्यामप्याकेऽप्यथ । संसारे स्यात् संसरणमसम्बाधचमूगतौ ॥ ४५ ॥ घण्टापथे जन्मनि च वारणेऽप्याह सज्जनः । संसार उक्त्वा भूयोऽपि संसृतावजयोऽब्रवीत् ॥ १६ ॥ शरीरे स्यात् संहननं घटनेऽप्यथ कथ्यते । वशीकृतौ संवनने सम्भक्तो याचनेऽप्यथ ॥ ४७ ॥ उलूलौ स्यात् स्वस्त्ययनं क्षेमेण गमनेऽप्यथ । मेखलायां सारसनमुरखाणेऽपि केचन ॥ ४८ ॥ सकम्बुका भटा मध्ये यद् बधन्त्यषिकारकम् । इति नामा परे तत्र समाप्तोऽध्याय इत्ययम् ॥ १९॥ इति चतुरक्षरकाण्ड नपुंसकलिङ्गाध्यायः ।। 1. 'न्यस्तमा' क. च. पाठः. २. 'घे ग. के. च. पाठः. ३. 'ह' ग. पाठः ४. 'उत्तमः॥' ग. पाठः.
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy