________________
___ अक्षरकाण्डे नानालिशाध्यायः । क्षीरे पुष्परसे मद्ये मन्त्रभेदेषु केचित् ।। शाकवल्लयां तु जीवन्तीसंज्ञायां स्त्री नृनप् पुनः ॥ ९१९ ।। क्षौद्रपौत्तिकपूर्वेषु मधुभेदेषु * तत्सुरे । मनुस्त पुंसि मन्त्रे स्यात् पूर्वे च क्षत्रियान्तरे ॥ ९६० ॥ स्त्रियां तु तस्य भार्यायां मनावी च मनाय्यपि । मयुट्टै किन्नरे ना तु प्रक्षेपे मन्तुवाक् तु ना ॥९६१ ॥ वैमनस्येऽपराधे च तथा शोके प्रजापतौ। अजयस्त्वाह विज्ञे त्रिस्तथैव स्यात् प्रियंवदे ॥ ९१२ ॥ मन्युर्दैन्ये कृपायां च शोके क्रोधे क्रता च ना। त्रिषु मेधाविनि द्वे तु मनुः सलिलवायसे ॥ ९६३ ॥ मर्त्यजात्यन्तरे निथ्यवरुटीजे तथा पुनः । माहिप्य आयुर्वेदेन जीवत्यम्बष्ठसंज्ञके ॥ ९६४ ॥ स्यात् पारधैनुके चापि यस्याघोषणवृत्तिता । मस्तुस्तु नृस्त्रियोर्मुष्टौ पिण्डिताङ्गुलिरूपके ॥ ९६५ ॥ वैजयन्त्यामिदं प्रोक्तं दधिमण्डे तु तन्नपि । मर्जूः सम्मार्जनीशुयोर्नदीतीरे परः पुनः ॥ ९६६ ॥ नद्यां तीरेऽपि चेत्याह शिलायां च स्त्रियामियम् । रजके तु द्वयोः कश्चिन्ना तु मन्ता प्रजापतौ ॥ ९६७ ॥ त्रिरेष्टज्ञातृविद्वत्सु महत् तु क्लीबवारिणोः । राज्ये वृन्दे च पूज्ये तु त्रि बृहत्यपि ना पुनः ॥ ९६८ ॥ महर्लोके च बुद्धौ च महती तु स्त्रियामियम् । त्रिवृत्संज्ञलताजातौ वीणायां नारदस्य च ।। ९६९ ॥
-
१. 'च' क. घ. पाठः.
• तेषां सुरा तत्सुरं 'विभाषा सेनासुरा-' (२. ४. २५) इति क्लीवत्वम्। * मह. कन्दः क्लीने पारिवाचक इत्यर्थवत् प्रत्येतव्यः, तर्हि 'महत् क्लीवं तु वारिणि' इति पाठो भवेत्।