________________
नानार्णवसंक्षेप दृश्यते वेदसूत्रेषु रात्रेरवयवान्तरे । महच्छब्दस्तस्य लिङ्गं विविञ्चन्तु विचक्षणाः ॥ ९७० ॥ रानेरवयवः सोऽपि पश्चिमो याम ईरितः । कैश्चिदन्यैस्त्रिभागावशेषा रात्रिरितीरितः ॥ ९७१ ॥ मरुन तु ना देवभेदे पवने शिखरे गिरेः । केचित् तु मरुदेशेऽपि रूपे चविजि नए पुनः ॥ ९७२ ॥ हेनि स्याद् देवमात्रे तु द्वे स्पृक्कायां तु सा स्त्रियाम् । मदा पुंस्यृषिभेदे स्यात् क्रीडाकान्तिशिरस्सु च ॥ ९७३ ॥ तृप्तौ तु कश्चित् त्रिषु तु मदितर्यथ मत्रिवाक् । राज्ञो धीसचिवे पुंसि स्यात् तु मन्त्रवति त्रिषु ॥ ९७४ ॥ माला स्त्री सजि मालस्तु मर्त्यजात्यन्तरे द्वयोः । सूतीशूद्रोद्भवेऽत्रार्थे स्व्यर्थे मालीति जातिङीष् ॥ ९७५ ॥ पुमांस्तु कालपाख्यतुलस्यां च कठिञ्जरे । धारणे चान्तरद्वीपे पुनः क्ली दक्षिणामुतः ॥ ९७६ ॥ . वर्षा(त्) स्याद् भारतात् त्रिस्तु प्रहतक्षेत्रभूतले। .. माया स्त्री शाम्बरीबुद्ध्योर्विष्णोर्नवसु शक्तिषु ॥ ९७७ ॥ एकस्यां साङ्ख्यतत्त्वे च प्रधानाख्येऽथ सा त्रिषु। . मायते यश्च मां याति तत्रापि स्यादथ स्त्रियाम् ।। ९७८ ॥ मात्रा प्रवृत्तौ कर्णात्य परिष्कारान्तरे* धने । परिच्छदे परिच्छेदे शैलेऽन्ये त्वेकदेशके ॥ ९.७९ ॥ हस्ववर्णप्रयोगस्य काले पारे तु कश्चन । स्यात् तूत्तरपदे क्लीबं मात्रं कास्न्येऽवधारणे ॥ ९८०॥
१. 'के' क. ख. इ. पाठः. २. 'व' ख. पाठः. ३. 'वारेस्तु' क. ख. घ. ङ. पाठः.
* 'मात्रा परिच्छदेऽर्थेऽशे प्रत्तो कर्णभूषण' (पु. २३५. श्लो. ६२) इति वैजयन्ती.