________________
चतुरक्षरकाण्डे पुलिझाध्यायः । . कुले त्वभिजनो जन्मभूमौ चाभिषवः पुनः । सवने मद्यसन्धाने (खाने चाथाभियो)गवाक् ॥ ६ ॥ अन्यायधर्षितनरैः प्रादिवाकाय वेदने । अभिमाते(?)पृतनया परिक्षेपेषुणा तथा ॥ ७ ॥ तथा परिचयेऽपि स्यादभिषस्तु कथ्यते । । आकोशशापाभिषक्सङ्गेष्वाह तु सज्जनः ॥ ८ ॥ दुःखे पराभवे त्वाह सिंहोऽभिक्रमवाक् पुनः । आरोहणक्रियायां चाभिमुखकमणेऽपि च ॥९॥ अवग्रही वृष्टिरोधे प्रतिबन्धे गजालिके। अवगाहो जलद्रोण्यां तैलाधिवगाहने ॥ १० ॥ अवगाथोऽक्षसङ्घाते रथयाने तथा पथि । स्यात् प्रातःसवने चापि केचित् त्ववगथध्वनिम् ॥ ११ ॥ अस्य स्थाने पठित्वाहुरस्यैवार्थान् विचक्षणाः । अवतारोऽवतरणे तीर्थे भूतादिके ग्रहे ॥ १२ ॥ इत्युक्तं शाश्वतेनापि तदयुक्तं यतो मुनिः । करणे चाधिकरणेऽप्यवतारं शशास सः ॥ १३ ॥ अवपातस्तु हस्त्यर्थ गर्ने छन्ने तृणादिना । शैलप्रपातेऽप्यन्ये तु गर्नमात्रे वदन्ति तम् ॥ १४ ॥ अबरोहोऽवतरणे पादपस्य लतोद्गमे । मूलादग्रं गतायां च लतायां किश्च शाखिनः ॥ १५ ॥ शाखाजातशिफायां चाप्यथ स्यादवरोधवाक् । अन्तःपुरे स्वीकृती चाप्यवलेपस्तु लेपने ॥ १६ ॥ गर्येऽथावक्रयो मूल्ये सूत्रनिर्दिष्टवैक्रये । क्रयभेदेऽप्यदत्तार्धाधिकमूल्ये परे विदुः ॥ १७ ॥
1. 'स्तेतपृतनाया' ग. पाठ:. २. 'क्यान्यव' क. च. पाठः. ३. 'न्त्य' इ. पाठ:. ४. 'वि' क. च. पा.