SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ मानार्णवसंक्षेपे यस्याकृतविवाहस्य कनीयान् वारसङ्कही। परिविचिः स्मृतस्तस्मिन् खियां तु परिवेदने ॥ ३९॥ पतिहर्ता त्रिषु ज्ञेयः प्रतिनेतरि तस्करे । सामस्तु प्रतिहाराख्यभक्तेर्नविजि गातरि ॥ ३६८॥ .. अथो परशुभृद् विघ्नराजे ना त्रिः कुठारिणि । । परमेष्ठी विरि ना स्युमायां परमेहिनी ॥ ११९॥ त्रिरुत्तमेऽन्यः कश्चित् तु निस्तेऽन्यो हरादिषु । परिवादिध्वनिस्तु स्यात् परिवादवति त्रिषु ॥ ३७० ॥ तथापवादशीले च स्त्रियां तु परिवादिनी । वीणायामथ पुंसि स्यात् पारावत इति ध्वनिः ॥ ३७१।। अतस्यां ब्रीहिभेदे च तरुभेदेन्द्रनीलयोः । पारावते वर्णभेद ईषत्पाण्डावथ त्रिषु ॥ ३७२ ॥ तयुक्तार्थे च नीचे च क्ली तु (मेऽपि:) शाखिनः। अत्रोक्तस्य फले द्वे तु कपोते गृहवर्तिनि ॥ ३७३॥ द्वे तु पारशवो विप्रस्योढशूद्रासुतेऽथ ना। मौक्तिके नृनपोस्तु स्यालोहे कालायसाहये ॥ ३७४ ॥ शन इत्यभिधेयोक्तिदृष्टा पारशवध्वनेः । पूर्वशास्त्रेषु (शश्च शस्त्रे च) तत्रायोर्थो विवक्षितः ॥ ३७५ ॥ अनालोच्यैव कथितं यादवैरिदमीदृशम् । अयोर्थमुक्त्वा भूयोऽपि पर्थमनतया पृथक् ॥ ३७६ ।। अत्रापि पूर्ववत् सादि ना तु पाशुपतध्वनिः। मूरुहे शिवमल्लीति प्रसिद्ध (ब)कसंज्ञके ॥ ३७७॥ अतभेदे त्वदः क्रीवं तथा पशुपतेः पुनः । सम्बन्धिनि बिर्ना त्वन्धो पारावारो नपि विमे ॥ ३५८ ॥ १. प. पा.. .. 'तो' य. पाठः... 'च'.च. 'पाठः.
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy