________________
नानार्थार्णवसंक्षेपे पीडा कृपाशिरोमालाव्यथासु प्रीतिवाक् पुनः । प्रेम्णि हर्षेऽप्यथ प्रेक्षा प्रज्ञायां नृत्तदर्शने ॥ ७० ॥ पोला तु परिखायां च कवाटस्य चै बन्धने । तालसंज्ञेऽथ पोटा स्यात् स्त्रीपुंसाङ्कनपुंसके ।। ७१ ॥ स्त्रियां च राज्यपालिन्यां दास्यां चाथ बलिध्वनिः । यांनौ वायौ च भस्वा तु वहिष्मानदृतावपि ।। ७२ ॥ भेदे सप्तदशस्तोमविच्युतेरिषुधावपि । भक्तिर्भागे सेव्यमाने लक्षणायां च सेवने ॥ ७३ ॥ भङ्गिभङ्गेऽप्याकृतौ च विच्छित्तौ चौथ भाषणे । भाषा लौकिकवाक्ये चाभियोगवचने गिरि ॥ ७४ ॥ भिक्षा तु भिक्षितद्रव्ये देयान्ने ग्रासमात्रके । भृतियाचनसेवासु भित्तिं त्वजय आमनत् ॥ ७५ ।। कुड्यप्रदेशयोः स्यात् तु भूमिः मास्थानमात्रयोः । भूतिर्भस्मनि सम्पत्तावुत्पत्तौ भरुटेऽपि च ॥ ७६ ॥ भृतिस्तु धारणे पोषे भृतकादेश्च वेतने । । मतिर्बुद्धीच्छयोमाठिस्तरुपत्रसिरास्वपि ।। ७७ ॥ कवचे चाथ मारिः म्यान्मसूरीसंज्ञके गदे । सर्वलोकतते मृत्यौ तथा स्याद् देवतान्तरे ॥ ७८ ॥ अथो मिसिः म्यान्मिश्रेयासमाख्ये भेषजान्तरे । शतपुप्पासमान्ये च वर्तते भेषजान्तरे ॥ ७९ ॥ मुक्तिः स्वर्गेऽपवर्ग च मूर्तिः काठिन्यकाययोः । काकप्रतिमयोश्चाथ सङ्कल्पे वाचि मेनिवाक् ॥ ८० ॥
१. 'तु' क. घ. पाठः.
२. 'वा' क. घ. पाठः.
• 'पत्रमध्यासरा मादिः (पु. ४६. श्लो. १८), 'माठिः स्त्री जागरा वक्षस्छदः सन्नाहक । कटौ ।' (पु. ११६. लो. १५३) इति वैजयन्ती ।