________________
नानार्थार्णवसंक्षेपे कानने गहने यज्ञे धनप्रीतिगभस्तिषु । वस्तु प्रामनगर्यादिपदार्थे स्वापतेयके ॥ ५६ ॥ पदार्थमात्रेऽप्यस्यार्थ पण्डितः शाकटायनः । सदित्याह स्म वर्चस्तु विष्ठायामन्नतेजसोः ॥ ५७ ॥ लावण्येऽर्चिष्यथ वयो वत्सरे यौवने धने । अन्ने पक्षिणि बाल्यादौ जीवितेऽप्यथ वर्त्मवाक् ॥ ५८ ।। मार्गे नेत्रच्छदे चाथ वर्म स्यात् कवचे गृहे । वपुः शरीरे लावण्ये जले दीप्तौ च सज्जनः ॥ ५९ ॥ वेश्म स्यान्मन्दिरे लग्नादपि राशौ तुरीयके । वैष्ट्रं तु यकृति स्वर्गे गेहेऽपि परमात्मनि ।। ६० ॥ व्योमशब्दं तु पञ्चाथै विद्यात् स्थाने जले दिशि । आकाशेऽक्षितसङ्ख्यायाः सङ्ख्यायां दशकात्मनि ॥ ६१ ॥ शक्ष्यं जले सुखे चाथ शकृद् गोमयविष्ठयोः। . जले च शर्म तु सुखे गृहे चाथ श्वयो बले ॥ १२ ॥ शोषे गदे श्रवस्त्वन्ने यशश्श्रोत्रबलेषु च । धने शास्त्रं तु विद्यायामाज्ञायां श्वात्रवाक् पुनः ॥ ६३ ॥ धने क्षिप्रेऽप्यथो शिल्पं कारुकर्मणि कर्मणि । फर्मान्तराणां निर्माणविज्ञाने शाकटायनः ॥ ६ ॥ शिरो मूर्ध्नि पुरःसैन्ये सामस्तोत्रान्तरे तथा । प्रधानेऽप्यथ शीर्ष स्यान्मूर्ध्नि चागुरुसंज्ञके ॥ १५ ॥
१. 'द' ग. पाठः. २. 'क्य' ग. पाठः.
* 'बृन्दादिषु तु षट्स्वन्ये निखर्व बद्धमक्षितम् । व्योम चान्तश्च सर्वश्च' १८८ श्लो. ३०, ३१) इति वैजयन्ती।