________________
नानार्थार्णवसंक्षेपे अजयस्तु वदत्यत्र लोहितादिष्वितीदृशम् । गीतिधर्मविशेषे च लवस्तुच्छेदकर्मणि ॥ १०४ ॥ लेशे कालविशेषे च काष्ठाया द्विगुणेऽथ सः । लिङ्गुर्गोत्रान्तरे मस्तौ चित्ते लेपस्तु भोजने ॥ १०५ ॥ लिप्तिक्रियायां लोकस्तु स्थानविष्टपयोर्जने । वर्गः समानां निवहे वज्र शक्त्याह्वये बले ॥ १०६ ॥ तावत्कृत्वः कृतौ चाथ व(ो?णुः)जनपदान्तरे । वेदे नदविशेषे च सहस्रकिरणेऽपि च ॥ १०७ ॥ वारः क्रियाभ्यावृत्तौ स्यात् समूहेऽवसरे तथा । कालभेदे नृपादीनां चारे चेत्याह कश्चन ॥ १०८॥ वाजोऽन्ने पक्षिपक्षे च वेगे सझामरेतसोः । इषुच्छदावलौ चैके व्याजश्छमापदेशयोः ॥ १०९ ॥ विधिAवे विरिच्चे च काले कल्पे विधानके । विधातव्येऽप्यथो विष्णुर्मेधे यज्ञे च केशवे ॥ ११० ॥ तस्यावतारभेदे च वामनाख्येऽशुमालिनाम् । द्वादशानामन्यतमे चन्द्रे च ब्रीहिवाक् पुनः ॥ १११ ॥ धान्यमात्रे षष्टिकादिधान्यभेदेऽप्यथ व्रजे । विन्यासे च व्यूहशब्दो विन्यस्तेऽपीति कश्चन ॥ ११२ ॥ वृष आर्द्रक ओषध्यां बले च लसुनेऽपि च । वृत्तौ तु मुष्कफलयोः कोष्ठावयवभेदयोः ॥ ११३ ।। वृषा तु वृषभे शके श्रेष्ठे पुंसि तुरङ्गमे । छन्दोभेदे निदानोक्तेऽप्यष्टपञ्चाशदक्षरे ॥ ११४ ॥ वीर्ये सोमविशेषेऽथ वेगः किम्पाकरहसोः । प्रवाहे च प्रभावे च वाते रेतसि चाप्यथ ॥ ११५ ॥ वेषः क्रियायामाकल्पे वेणुवंशद्रुमे नृपे । शब्दोऽक्षरे यशोगीत्योर्वाक्ये खे श्रवणे ध्वनौ ॥ ११६ ।