________________
४१
नानार्थार्णवसंक्षेपे विदं सूच्यादिभिर्भिन्ने सदृशेऽप्यथ विनवाक् । लब्धे विचारित प्राप्तसत्ताकेऽप्यथ केचन ॥ २४ ॥ प्रचक्षते विग्रशब्दं मेधाविगतनासयोः । तत्तु मेवाविनिःन्याग्यं गतनासे त्वसाम्प्रतम् ॥ २५ ॥ यस्मात् स्मृति' इति न तु 'व' इतीदृशी। तस्माद् विघ्रो गतघ्राणे विग्रो मेधाविनि स्मृतः ॥ २६ ॥ विद्वान् विबुधात्मज्ञेष्वाहान्यो विदुरेऽप्यमुम् । व्यूढं विन्यस्तविस्तीर्णसंहतेष्वथ वैरिवाक् ॥ २७ ॥ अरातौ वैरवति च समानाताथ शक्लवाक् । प्रियंवदे च शक्ते च श्लक्ष्णं त्वल्पेऽपि सुन्दरे ॥ २८ ॥ मसृणे चाथ शाली स्यात् श्लाघ्यशालिमतोरथ । शून्यं रिक्ते मोहवतो वच्चस्यप्यथ सज्जवाक् ॥ २९ ॥ सन्नद्धेऽपि सतो जाते स्फीतं त्वृद्धप्रभूतयोः । स्फुटं विकसिते व्याप्ते शुक्त विस्पष्टयोरपि ॥ ३० ॥ स्वैरस्तु मन्दे स्वच्छन्दे हर्ता चोरेऽपि नेतरि ॥ ३० ॥
इति घक्षरकाण्डे वाच्यलिङ्गाध्यायः ।
अथ यक्षरकाण्डे नानालिङ्गाध्यायः। अथ नानार्थ शब्देषु नानालिङ्गानधीमहे । प्राणिजातिषु नृस्त्रीत्वं पूर्ववत् स्याद् व्यवस्थया ॥१॥
१. 'ब' स. पाठः. २.'सो' ख. पाठः. • 'त्रिरात्रं धान्यराशिस्थं तच्छुक्तं शुद्धमित्यपि'.(पु. १६५. श्लो. ८५) इति वैजयन्ती