________________
मानार्थार्णवसंक्षेपे लियां तु शरमा कन्यास्वविवाषासु कुत्रचित् । विशीर्णालयां द्वयोस्तु स्याच्छकुलो मत्स्यभेदके ॥ १७७२ ॥ मी तु कुश्माण्डवल्ल्यां स्यालकुला शमनस्तु ना। यमे कीवं तु शान्तौ स्यादना तु शमना भवेत् ॥ १७७३ ॥ . वषेऽपि शमयत्यर्थे त्रि तु स्याच्छान्तिसाधने । वसनस्तु पुमान् वायौ मदनाख्ये च पादपे ॥ १७७४ ॥ की त श्वासक्रियायां स्थापचस्तु द्वयोरेयम् । मर्त्यजात्यन्तरे विषाचण्डालप्रभवे तथा ॥ १.७५ ॥ निष्ठयादनन्यपूर्वायां किरात्यां जनिते.त्रि तु । शुनः पक्तर्यय द्वे स्थाच्छपाको मनुजान्तरे ॥ १७७६ ॥ विप्रयामम्बष्ठजे क्षत्तुर्जाते चोप्रस्त्रियामथ । उप्रात् क्षत्रस्त्रियां जात इति केचित् पुमान् पुनः ॥ १७७७ ॥ शुनः पाके पुमांस्तु स्याच्युरो जनके भवेत् । भार्या(मातरिया अपि) पत्युश्च रभसस्त्वत्र भाषते ॥ १७७८ ॥ स्त्रीलिङ्गा श्वशुरा ब्रामयामित्येवं शब्दकोविदः । देवरे तु पर्यो ना द्वे तु स्याले पुमान् पुनः ॥ १७७९ ॥ शशाशयुनः स्वमे द्वयोस्त्वजगरेऽय ना। प्रदोषे शययो मृत्यौ मत्स्ये त्वजगरे द्वयोः ॥ १७८० ॥ भेद्यलिङ्गस्तु निद्रालौ शयनं तु नृशण्डयोः । शय्यायां क्ली तु सुरते सावेशे शरठं तु नः ॥ १७८१ ॥ आयुधे चैव चापे च क्रीडाशीले तु भेषवत् । शकलस्त्वृषिभेदे ना खण्डे तु नरशण्डयोः ॥ १७८२ ॥ रागद्रव्यविशेषे च वल्कलेऽप्यथ भेद्यवत् । शकलो मूर्खधनिनोनीवृद्भेदे नृभूमनि ॥ १७८३ ॥
... *' क. ग. क. पाठः. १. 'पा' क.. च. पाठः; ३. मला न' ग. पाठ..