________________
५६ ]
[ पवयणसारो
अन्वयार्थ - ( १ ) [ सर्वदा अक्षातीतस्य ] सदा ( सर्वकाल ) इन्द्रिय व्यापार से रहित ( २ ) [ समन्ततः सर्वाक्षगुणसमृद्धस्य ] सर्व आत्म- प्रदेशों से या समस्तपने से स्पर्श, रस, गंध, वर्ण, शब्द की जानकारी रूप सर्व इन्द्रिय गुणों से समृद्ध, (३) [ स्वयमेव ज्ञानजातस्य ] स्वयमेव ज्ञान रूप परिणत ( तस्य भगवतः ) उस केवली भगवान् के [हि] वास्तव में [ किचित् अपि कुछ भी हो [ परीक्षं नास्ति ] परोक्ष नहीं है ।
--
टीका - - ( १ ) [ सांसारिक परिच्छित्ति-निष्पत्ति- बलाधान हेतुभूतानि ] जो सांसारिक ज्ञान की उत्पत्ति में बल देने रूप हेतुभूत ( निमित्तकारण ) है और [ प्रतिनियत-विषयग्राहीणि] अपने-अपने निश्चित विषय को ग्रहण करने वाली [अक्षाणि ] इन्द्रियाँ हैं [तः अतीतस्य ] उनसे अतीत, (२) [ स्पर्श-रस-गंध-वर्ण-शब्द- परिच्छेद-रूपैः सर्वेः इन्द्रियगुणैः ] स्पर्श, रस, गंध, वर्ण, शब्द के ज्ञान रूप सर्व इन्द्रिय-गुणों के द्वारा [ समन्ततः ] सब आत्म प्रदेशों से [समरसतया समृद्धस्य ] सम-रस-रूप से समृद्ध (अर्थात् स्पर्श, रस, गंध, वर्ण तथा शब्द को सर्व आत्म- प्रदेशों से समान रूप से जानने वाले ), ( ३ ) [ स्वयमेव सामस्त्येन स्वपरप्रकाशन-क्षमं ] स्वयमेव सम्पूर्ण रूप से स्व-पर- प्रकाशन करने में समर्थ और ( अविनश्वरं ) अविनाशी (ऐसे ) [लोकोत्तरज्ञानजातस्य ] लोकोत्तर ज्ञान रूप उत्पन्न हुए, (ऐसे तीन विशेषण युक्त ) [ अस्य भगवतः ] इस केवली भगवान् के [खलु] वास्तव में ( समस्तावरणक्षक्षणे एव) समस्त आवरण के क्षय के समय में ही [ अक्रम- समाक्रान्त- समस्त द्रव्य-क्षेत्र काल- भावतया ] समस्त द्रव्य, क्षेत्र, काल, मात्र का अक्रमिक ( युगपत् ) ग्रहण होने से ( सब को युगपत् जानने से ) [ किचित् अपि ] कुछ भी [ परोक्षं एव न स्यात् ] परोक्ष नहीं है (साक्षात् जानने से बचा हुआ नहीं है ||२२||
तात्पर्यवृत्ति
अथ सर्व प्रत्यक्ष भवतीत्यन्वयरूपेण पूर्वसूत्रं भणितमिदानीं तु परोक्षं किमपि नास्तीति तमेवार्थं व्यतिरेकेण दृढयति गत्थि पशेष किचिथि अस्य भगवतः परोक्षं किमपि नास्ति । किविशिष्टस्य ? समेत सव्ववखगुणसमिद्धस्स समन्ततः सर्वात्मप्रदेर्शः सामस्त्येन वा स्पर्शरसगन्धवर्णशब्दपरिच्छित्तिरूपस मेंद्रिय गुणसमृद्धस्य । तहि किमक्षसहितस्य ? नैवम् । अववासोवस्त अक्षातीतस्येन्द्रिय व्यापाररहितस्य अथवा द्वितीयव्याख्यानम् अक्ष्णोति ज्ञानेन व्याप्नोतीत्यक्ष आत्मा तद्गुणसमृद्धस्य । सया सर्वदा सर्वकालम् । पुनरपि किरूपस्य ? रायमेव हि जाणजावस्ल स्वयमेव हि स्फुटं केवलज्ञानरूपेण जातस्य परिणतस्येति । तद्यथा - अतीन्द्रियस्वभावपरमात्मनो विपरीतानि क्रमप्रवृत्तिहेतुभूतानीन्द्रियाण्यतिक्रान्तस्य जगत्त्रयकालत्रयवति समस्त पदार्थ युगपत्प्रत्यक्ष प्रतीतिसमर्थमविनश्वरमखण्डैकभासमयं केवलज्ञानं परिणतस्यास्य भगवतः परोक्षं किमपि नास्तीति भावार्थः ॥ २२ ॥ एवं केवलिनां समस्तं प्रत्यक्षं भवतीति कथनरूपेण प्रथमस्थले गाथाद्वयं गतम् ।
-