________________
मा
पश्यणसारो !
ण हि निरपेक्षत्यागो न भवति भिक्षोराशयविशुद्धिः । अविशुद्धस्य च चित्ते कथं नु कर्मक्षयो विहितः ॥ २२०॥
[ ५१५
न खलु बहिरङ्गसंगसद्भावे तुषसद्भावे तण्डुलगताशुद्धत्वस्येवाशुद्धोपयोगरूपस्यान्तवस्य प्रतिषेधस्तद्भाये व न शुद्धोपयोगमूलस्य कंबल्यस्योपलम्भः अतोऽशुद्धोपयोगरूपस्थान्तरं गच्छ दस्य प्रतिषेधं प्रयोजनमपेक्ष्योपधवधीयमानः प्रतिषेधोऽन्तरंगच्छेदप्रतिषेध एव स्मात् ॥ २२० ॥
भूमिका – अब इस परिग्रह का निषेध अंतरंग व का ही निषेध है, यह उपदेश फरते हैं
अन्वयार्थ – [ निरपेक्षः त्यागः न हि ] यदि निरपेक्ष ( सर्व अपेक्षाओं से रहित ) त्याग न हो तो [भिक्षोः ] भिक्षुके [आशयविशुद्धिः ] भाव की विशुद्धि [ न भवति ] नही होती, [च] और [चित्ते अविशुद्धस्य ] जो भाव में अविशुद्ध हैं उसके [ कर्मक्षयः ] कर्मक्षय [ कथं कैसे [ लिहित ] होता है
टीका - जैसे छिलके के सद्भाव में चावलों में पाई जाने वाली ललाईरूप अशुद्धता का त्याग ( नाश - अभाव) नहीं होता, उसी प्रकार बहिरंग संग के सद्भाव में अशुद्धोपयोगरूप अंतरंगछेद का त्याग नहीं होता और उस अंतरंग व के सद्भाव में शुद्धोपयोगमूलक कंवल्य (मोक्ष) की उपलब्धि नहीं होती। इसलिये अशुद्धोपयोगरूप अंतरंगछेद का निषेध हैं। प्रयोजन की अपेक्षा रखने वाली जो उपधि उसका निषेध वास्तव में अंतरंगछव का ही निषेध है ।। २२० ॥
तात्पर्यवृत्ति
अतः परं चारित्रस्य देशकालापेक्षयापहृतसंयम रूपेणापवादव्याख्यानार्थ पाठक्रमेण त्रिंशद् गाथाभिद्वितीयन्तराधिकारः प्रारभ्यते । तत्र चत्वारि स्थलानि भवन्ति तस्मिन्प्रथमस्थले निर्ग्रन्थमोक्षमार्ग स्थापनामुख्यत्वेन 'ण हि णिरवेक्खो चागो' इत्यादि गाथापंचकम् । अत्र टीकायां गाथात्रयं नास्ति । तदनन्तरं सर्वसावद्यप्रत्याख्यानलक्षणसामायिक संयमासमर्थानां यतीनां संयमशौचज्ञानोपकरणानिमित्तमपवादव्याख्यानमुख्यत्वेन 'छेदो जेण ण विज्जदि' इत्यादि सुत्रत्रयम् । तदनन्तरं स्त्रीनिर्वाणनिराकरणप्रधानत्वेन 'पेच्छदि ण हि इह लोग' इत्याद्येकादश गाथा भवन्ति । ताश्चामृतचंद्रटीकायां न सन्ति । ततः परं सर्वोपेक्षा संयमसमर्थस्य तपोधनस्य देशकालापेक्षा किंचित्संयम साधकशरीरस्य निरवद्याहारादिसहकारिकारणं ग्राह्यमिति पुनरप्यपवादविशेषव्याख्यानमुख्यत्वेन ' उवयरणं जिणमग्गं" इत्याद्येकाशगाथा भवन्ति । अत्र टीकायां गाथाचतुष्टयं नास्ति । एवं मूलसूत्राभिप्रायेण त्रिंशद्गाथाभिः टीकापेक्षया पुनर्द्वादशगाथाभिः द्वितीयान्तराधिकारे समुदायपातनिका । तथाहि-
अथ भावशुद्धिपूर्वकवहिरङ्गपरिग्रहपरित्यागे कृते सति अभ्यन्तरपरिग्रहपरित्यागः कृत एव