Book Title: Pravachansara
Author(s): Kundkundacharya, Shreyans Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 644
________________ पवयणसारो टीका-जो श्रमण द्वेष के कारण शासनस्थ श्रमण का भी अपवाद करता है और उसके प्रति सम्मानादि क्रियाओं में प्रसन्न नहीं है, वह श्रमण द्वेष कषाय सहित होता है, जिससे उसका चारित्र नष्ट हो जाता है ।।२६५।। तात्पर्यवृत्ति अथ मार्गस्थश्रमणदूषणे दोष दर्शयति ; अयवददि अपवदति दूषयत्यपवाद करीत। सः कः? जो मजा हि .उन् । कम् ? समणं श्रमणं तपोधनम् । कथंभूतम् ? सासणत्थं शासनस्थं निश्चयव्यवहारमोक्षमार्गस्थम् । कस्मात् ? पदोसदो निर्दोषिपरमात्मभावनाविलक्षणात् प्रद्वेषात्कषायात् । किं कृत्वा पूर्व ? दिला दृष्ट्वा अपबदते । न केवल अपवदते ? णाणुमण्णवि नानुमन्यते । कासु विषयासु ? किरियासु यथायोग्य बन्दनादिक्रियासु हदि हि सो भवति हि स्फुटं सः। कि विशिष्टः ? गठ्ठचारित्तो कथंचिदतिप्रसङ्गामष्ट चारित्रो भवतीति । तथाहि मार्गस्थतपोधनं दृष्ट्वा पदि कथंचिन्मात्सर्यवशाद्दोषग्रहणं करोति तदा चारितभ्रष्टो भवति स्फुटं पश्चादात्मनिन्दां कृत्वा वर्तते तदा दोषो नास्ति कालान्तरे वा निवत्तंते तथापि दोषो नास्ति यदि पुनस्तत्रंबानुबन्धं कृत्वा तीव्रकषायवशादतिप्रसङ्ग करोति तदा चारित्रभ्रण्टो भवतीत्ययं भावार्थः । बहुश्रुतैरल्पश्रुततपोधनानां दोषो न ग्राह्यस्तैरपि तपोधनैः किमपि पाठमात्रं गृहीत्वा तेषां दोषो न ग्राह्यः किन्तु किमपि सारपदं गृहीत्वा स्वयं भावनैव कर्तव्या । कस्मादिति चेत् ? रागद्वेषोत्पत्ती सत्यां बहुश्रुतानां श्रुतफलं नास्ति तपोधनानां तप: फलं चेति ॥२६॥ अत्राह शिष्य:--अपवादव्याख्यानप्रस्तावे शुभोपयोगी व्याख्यातः पुनरपि किमर्थ अत्र व्याख्यानं कृतमिति । परिहारमाह यूक्तमिदं भवदीयवचनं किन्तु तत्र सर्वत्यागलक्षणोत्सर्गव्याख्याने कृते सति तत्रासमर्थतपोधनैः कालापेक्षया किमपि ज्ञानसंयमशीचोपकरणादिक ग्राह्यमित्यपवादण्याख्यानमैव मुख्यम् । अत्र तु यथा भेदनयेन सम्यग्दर्शनज्ञानचारित्रतपश्चरणरूपा चतुर्विधाराधना भवति । सैवाभेदनयेन सम्यक्त्वचारित्ररूपेण द्विधा भवति । तत्राप्यभेदविवक्षया पुनरेव वीतरागचारित्रराधना । तदा भेदनयेन सम्यग्दर्शनसम्यग्ज्ञानसम्यक्चारित्ररूपस्त्रिविधमोक्षमागों भवति । स एवाभेदनयेन श्रामण्यापरमोक्षमार्गनामा पुनरेक एव स चाभेदरूपो मुख्यवृत्या 'एयगगदो समणों' इत्यादि चतुर्दशगाथाभिः पूर्वमेव व्याख्यातः । अयं तु भेदरूपो मुख्यवृत्या शुभोपयोगरूपेणेदानी व्याख्यातो नास्ति पुनरुक्तदोष इति । एवं समाचारविशेषविवरणरूपेण चतुर्थस्थले गाथाष्टकं गतम् । उत्थानिका-आगे जो रत्नत्रय मार्ग में चलने वाला साधु है उसको जो दूषण लगाता है उसके दोष को दिखलाते हैं ___ अन्वय सहित विशेषार्थ--(जो) जो कोई साधु (हि) निश्चय से (सासणत्थं) जिनमार्ग में चलते हुए (समणं) साधु को (विट्ठा) देखकर (पदोसदो) द्वेषभाव से (अववददि) उसका अपवाद करता है, (किरियासु) उसके लिये विनयपूर्वक क्रियाओं में (णाणमणदि) नहीं अनुमति रखता है (सो) वह साधु (हि) निश्चय से (णठ्ठचारित्तो) चारित्र से भ्रष्ट

Loading...

Page Navigation
1 ... 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688