Book Title: Pravachansara
Author(s): Kundkundacharya, Shreyans Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 648
________________ ६२० ] [ पबयणसारो तात्पर्यवृत्ति अथ स्वयमधिकगुणाः सन्तो यदि गुणाधरैः सह वन्दनादिक्रियासु वर्तन्ते तदा गुणविनाशं दर्शयति ; वति वर्तन्ते प्रवर्त्तन्ते जदि यदि चेन् । क्व वर्तन्ते ? किरियासु बन्दनादिक्रियासु । कैः सह ? गुणाधरेहि गुणाधरंर्गुणरहितः । स्वयं कथंभूता सन्त: ? अधिगगुणा अधिकगुणाः क्य ? सामणे धामण्ये चारित्रे ते मिच्छतपउत्ता हवंति ते कथंचिदिति प्रसङ्गान्मिथ्यात्वप्रयुक्ता भवन्ति । न केवलं मिथ्यात्वप्रयुक्ताः पन्भट्टचारित्ता प्रभ्रष्टचारित्राश्च भवन्ति । तथाहि- यदि बहुश्रुतानां पार्वे झानादिगणपद्धयर्थ स्वयं चारित्रगुणाधिका अपि बन्दनादिक्रियासु वर्तन्ते तदा दोषो नास्ति । यदि पुनः केवलं ख्यातिपूजालाभार्थं वर्तन्ते तदातिप्रसङ्गादोषो भवति । इदमत्र तात्पर्यम् – वन्दनादिक्रियासु वा तत्वविचारादी वा यत्र रागद्वेषोत्पत्तिर्भवति तत्र सर्वत्र दोष एव । ननु भवदीयकल्पनीयमागमे नास्ति । नेवम 1 आगमः सर्वोऽपि रागद्वेषपरिहारार्थ एव परं किन्तु ये केचनोत्सर्गापवादरूपेणागमनयविभाग न जानन्ति त एव रागद्वेषौ कुर्वन्ति न चान्य इति ॥२६७।। इति पूर्वोक्तक्रमेण 'एयग्गगदो' इत्यादि चतुर्दशगाथाभिः स्थलचतुष्टयेन श्रामण्यापरनामा मोक्षमार्गाभिधानस्तृतीयान्तराधिकारः समाप्तः । अथानन्तरं द्वात्रिंशद्गाथापर्यन्तं पञ्चभिः स्थलै: शुभोपयोगाधिकार: कथ्यते । तत्रादौ लौकिकसंसर्गनिषेधमुख्यत्वेन 'णिच्छिदसुत्तत्थपदो' इत्यादिपाठक्रमेण गाथापञ्चकम् । तदनन्तरं सरागसंयमापरनामशुभोपयोगर कमजयनप्रमानन रमणा सहनपलला' इत्यादि सूत्राष्टकम् । ततश्च पात्रापात्रपरीक्षाप्रतिपादनरूपेण 'रागो पसत्थभूदो' इत्यादि गाथाषट्कम् । ततः परमाचारादिविहितक्रमेण पूनरपि संक्षेपरूपेण समाचारव्याख्यानप्रधानत्वेन 'दिट् अपगदं बत्थु' इत्यादि सूत्राष्टकम् । ततः पञ्च रत्नमुख्यत्वेन 'जे अजधा गहिदत्था' इत्यादि गाथापञ्चकम् । एवं द्वात्रिंशद्गाथाभिः स्थलपञ्चकेन चतुर्थान्तराधिकारे समुदायपातनिका । उत्थानिका -आगे यह दिखलाते हैं कि जो स्वयं गुणों में अधिक होकर गुणहीनों के साथ वंदना आदि क्रियाओं में वर्तन करते हैं उनके गुणों का नाश हो जाता है । अन्वय सहित विशेषार्थ-(सामण्णे) मुनिपने के चारित्र में (अधिगगुणा) उत्कृष्ट गुणधारी साध (जदि) जो (गुणाधरेहि) गुणहीन साधुओं के साथ (किरियासु) वन्दना आदि क्रियाओं में (वति) वर्तन करते हैं (ते) वे (मिच्छतपउत्ता) मिथ्यात्व-सहित तथा (पब्मट्रचारित्ता) चारित्र रहित (हवंति) हो जाते हैं । यदि कोई बहुत शास्त्र के ज्ञाताओं के पास स्वयं चारित्र गुण में अधिक होने पर भी, अपने ज्ञानादि गुणों की वृद्धि के लिये वंदना आदि क्रियाओं में वर्तन करे तो दोष नहीं है । परन्तु यदि अपनो बड़ाई व पूजा के लिये उनके साथ वनादि क्रिया करे तो मर्यादा उल्लंघन से दोष है । यहां पर तात्पर्य यह है कि जिस जगह चंदना आदि क्रिया के व तत्त्व विचार आदि के लिये वर्तन करे परन्तु रागद्वेष को उत्पत्ति हो जाये उस जगह सर्वत्र दोष हो है यहां कोई शंका करे कि यह तो तुम्हारी ही कल्पना है, आगम में यह बात नहीं है ? समाधान-ऐसा नहीं है, क्योंकि सर्व हो आगम रागद्वेष के त्याग के लिये ही हैं किन्तु जो कोई साधु उत्सर्ग और अपवादरूप (निश्चय

Loading...

Page Navigation
1 ... 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688