________________
५६८ ]
[ पवयणसारो
संघमशून्य श्रद्धान व ज्ञान से सिद्धि नहीं होती। इससे आगमज्ञान तत्वार्थश्रद्धान संयतत्व के अयुगपत्य वाले के मोक्षमागत्य घटित नहीं होता ॥ २३७॥
तात्पर्यवृत्ति
अमाणानतत्त्वार्थद्धमोक्षो नास्तीति व्यवस्थापयति
ण हि आगमेण सिज्झदि आगमजनितपरमात्मज्ञानेन न सिद्ध्यति सद्दहणं अदि वि शत्थि अत्थे श्रद्धानं यदि च नास्ति परमात्मादिपदार्थेषु । सहमाणो अत्थे श्रद्दवानो वा चिदानन्दकस्वभावनिजपरमात्मादिपदार्थान् । असंभवो वा ण णिग्वादि विषयकषायाधीनत्वेनासंयतो वा न निर्वात निर्वाण न लभत इति । तथाहि-[- - यथा प्रदीपसहितपुरुषस्य कूपपतनप्रस्तावे कूपपतनान्निवर्त्तनं मम हितमिति निश्चयरूपं श्रद्धानं यदि नास्ति तदा तस्य प्रदीपः किं करोति ? न किमपि । तथा जीवस्यापि परमागमाधारेण सकलपदार्थज्ञेयाकारक रावलम्बितविशदेकज्ञानरूपं स्वात्मानं जानतोऽपि ममात्मैवोपादेय इति निश्चयरूपं यदि श्रद्धानं नास्ति तदा तस्य प्रदीपस्थापनीय आगमः किं करोति ? न किमपि । यथा वा स एव प्रदीपसहितपुरुषः स्वकीयपौरुष बलेन कूपपतनाद्यदि न निवर्तते तदा तस्य श्रद्धानं प्रदीप दृष्टि किं करोति ? न किमपि । तथायं जीवः श्रद्धानज्ञानसहितोऽपि पौरुषस्थानीयचारित्रबन रागादिविकल्प रूपादसंयमाद्यदि न निवर्त्तते तदा तस्य श्रद्धानं ज्ञानं वा किं कुर्यान्न ? किमपीति । अतः एतदायादि परमागमज्ञानतत्त्वार्थश्रद्धानसंयतस्वानं मध्ये द्वयेनैकेन वा निर्वाणं नास्ति किन्तु येणेति एवं भेदाभेदरत्नत्रयात्मकमोक्षमार्गस्थापनमुख्यत्वेन द्वितीयस्थले गाथाचतुष्टयं गतम् ।
किंच बहिरात्मावस्थान्तरात्मावस्थापरमात्मावस्था मोक्षावस्थात्रयं तिष्ठति । अवस्थात्रयेऽनुगताकारद्रव्यं तिष्ठति । एवं परस्परसापेक्षद्रव्यपर्यायात्मको जीवपदार्थः । तत्र मोक्षकारणं चिन्त्यते । मिथ्यात्वगादिरूपा बहिरात्मावस्था तावदशुद्धा मुक्तिकारणं न भवति । मोक्षावस्था शुद्धात्मफलभूता साचाग्रे तिष्ठति । एताभ्यां द्वाभ्यां भिन्ना यान्तरात्मावस्था सा मिध्यात्वरागादरहितत्वेन शुद्धा यथा सूक्ष्मनिगोतज्ञाने शेषावरणे सत्यपि क्षयोपशमज्ञानावरणं नास्ति तथात्रापि केवलज्ञानावरणे सत्यप्येकदेशक्षयोपशमज्ञानापेक्षया नास्त्यावरणम् । यावतांशेन निरावरणरागादिरहितत्वेन शुद्धा च तावतांशेन मोक्षकारणं भवति । तत्र शुद्धपारिणामिकभावरूपं परमात्मद्रव्यं ध्येयं भवति । तच्च तस्मादन्तरात्मध्यानावस्थाविशेषात्कथंचिद्भिन्नम् । यदेकान्तेनाभिन्नं भवति तदा मोक्षेऽपि ध्यानं प्राप्नोति अथवास्य ध्यानपर्यायस्य विनाशे सति तस्य पारिणामिकभावस्यापि विनाशः प्राप्नोति । एवं बहिरात्मान्तरात्मपरमात्मकथनरूपेण मोक्षमार्गे ज्ञातव्यः ॥ २३७॥
उत्थानिका -- आगे कहते हैं कि आगम का ज्ञान, तत्त्वार्थ का श्रद्धान तथा संयमपना ये तीनों यदि एक साथ नहीं होवें तो मोक्ष नहीं हो सकता है ।
अन्वय सहित विशेषार्थ - ( जवि ) यदि (अस्थेसु सहहणं णत्थि ) पदार्थों में श्रद्धान नहीं होवे तो (ण हि आगमेन सिज्झवि ) मात्र आगम के ज्ञान से सिद्ध नहीं हो सकता है । ( अत्थे सद्दहमाणो ) पदार्थों का श्रद्धान करता हुआ (असंजदो वा ण णिव्यादि ) यदि असंयम है तो भी निर्वाण को प्राप्त नहीं करता है। यदि कोई परमात्मा आदि पदार्थों में श्रद्धान नहीं रखता है तो वह आगम से होने वाले मात्र परमात्मा के