Book Title: Pravachansara
Author(s): Kundkundacharya, Shreyans Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 596
________________ ५६८ ] [ पवयणसारो संघमशून्य श्रद्धान व ज्ञान से सिद्धि नहीं होती। इससे आगमज्ञान तत्वार्थश्रद्धान संयतत्व के अयुगपत्य वाले के मोक्षमागत्य घटित नहीं होता ॥ २३७॥ तात्पर्यवृत्ति अमाणानतत्त्वार्थद्धमोक्षो नास्तीति व्यवस्थापयति ण हि आगमेण सिज्झदि आगमजनितपरमात्मज्ञानेन न सिद्ध्यति सद्दहणं अदि वि शत्थि अत्थे श्रद्धानं यदि च नास्ति परमात्मादिपदार्थेषु । सहमाणो अत्थे श्रद्दवानो वा चिदानन्दकस्वभावनिजपरमात्मादिपदार्थान् । असंभवो वा ण णिग्वादि विषयकषायाधीनत्वेनासंयतो वा न निर्वात निर्वाण न लभत इति । तथाहि-[- - यथा प्रदीपसहितपुरुषस्य कूपपतनप्रस्तावे कूपपतनान्निवर्त्तनं मम हितमिति निश्चयरूपं श्रद्धानं यदि नास्ति तदा तस्य प्रदीपः किं करोति ? न किमपि । तथा जीवस्यापि परमागमाधारेण सकलपदार्थज्ञेयाकारक रावलम्बितविशदेकज्ञानरूपं स्वात्मानं जानतोऽपि ममात्मैवोपादेय इति निश्चयरूपं यदि श्रद्धानं नास्ति तदा तस्य प्रदीपस्थापनीय आगमः किं करोति ? न किमपि । यथा वा स एव प्रदीपसहितपुरुषः स्वकीयपौरुष बलेन कूपपतनाद्यदि न निवर्तते तदा तस्य श्रद्धानं प्रदीप दृष्टि किं करोति ? न किमपि । तथायं जीवः श्रद्धानज्ञानसहितोऽपि पौरुषस्थानीयचारित्रबन रागादिविकल्प रूपादसंयमाद्यदि न निवर्त्तते तदा तस्य श्रद्धानं ज्ञानं वा किं कुर्यान्न ? किमपीति । अतः एतदायादि परमागमज्ञानतत्त्वार्थश्रद्धानसंयतस्वानं मध्ये द्वयेनैकेन वा निर्वाणं नास्ति किन्तु येणेति एवं भेदाभेदरत्नत्रयात्मकमोक्षमार्गस्थापनमुख्यत्वेन द्वितीयस्थले गाथाचतुष्टयं गतम् । किंच बहिरात्मावस्थान्तरात्मावस्थापरमात्मावस्था मोक्षावस्थात्रयं तिष्ठति । अवस्थात्रयेऽनुगताकारद्रव्यं तिष्ठति । एवं परस्परसापेक्षद्रव्यपर्यायात्मको जीवपदार्थः । तत्र मोक्षकारणं चिन्त्यते । मिथ्यात्वगादिरूपा बहिरात्मावस्था तावदशुद्धा मुक्तिकारणं न भवति । मोक्षावस्था शुद्धात्मफलभूता साचाग्रे तिष्ठति । एताभ्यां द्वाभ्यां भिन्ना यान्तरात्मावस्था सा मिध्यात्वरागादरहितत्वेन शुद्धा यथा सूक्ष्मनिगोतज्ञाने शेषावरणे सत्यपि क्षयोपशमज्ञानावरणं नास्ति तथात्रापि केवलज्ञानावरणे सत्यप्येकदेशक्षयोपशमज्ञानापेक्षया नास्त्यावरणम् । यावतांशेन निरावरणरागादिरहितत्वेन शुद्धा च तावतांशेन मोक्षकारणं भवति । तत्र शुद्धपारिणामिकभावरूपं परमात्मद्रव्यं ध्येयं भवति । तच्च तस्मादन्तरात्मध्यानावस्थाविशेषात्कथंचिद्भिन्नम् । यदेकान्तेनाभिन्नं भवति तदा मोक्षेऽपि ध्यानं प्राप्नोति अथवास्य ध्यानपर्यायस्य विनाशे सति तस्य पारिणामिकभावस्यापि विनाशः प्राप्नोति । एवं बहिरात्मान्तरात्मपरमात्मकथनरूपेण मोक्षमार्गे ज्ञातव्यः ॥ २३७॥ उत्थानिका -- आगे कहते हैं कि आगम का ज्ञान, तत्त्वार्थ का श्रद्धान तथा संयमपना ये तीनों यदि एक साथ नहीं होवें तो मोक्ष नहीं हो सकता है । अन्वय सहित विशेषार्थ - ( जवि ) यदि (अस्थेसु सहहणं णत्थि ) पदार्थों में श्रद्धान नहीं होवे तो (ण हि आगमेन सिज्झवि ) मात्र आगम के ज्ञान से सिद्ध नहीं हो सकता है । ( अत्थे सद्दहमाणो ) पदार्थों का श्रद्धान करता हुआ (असंजदो वा ण णिव्यादि ) यदि असंयम है तो भी निर्वाण को प्राप्त नहीं करता है। यदि कोई परमात्मा आदि पदार्थों में श्रद्धान नहीं रखता है तो वह आगम से होने वाले मात्र परमात्मा के

Loading...

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688