Book Title: Pravachansara
Author(s): Kundkundacharya, Shreyans Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 632
________________ ६०४ ] [ पवयणसारो छद्मस्थविहितवस्तुषु व्रतनियमाध्ययनध्यानदानरतः । न लभते अपुनर्भावं भाव सातात्मकं लभते । । २५६ ।। शुभोपयोगस्य सर्वज्ञव्यवस्थापितवस्तुषु प्रणिहितस्य पुण्योपचयपूर्वकोऽपुनर्भावोपलम्भ: किल फलं तत्तु कारणवैपरीत्याद्विपर्यय एव । तत्र छद्यस्थव्यवस्थापितवस्तूनि कारणपरीत्यं तेषु व्रतनियमाध्ययनध्यानवानरतत्वप्रणिहितस्य शुभोपयोगस्यापुनर्भावशून्य के बलपुण्यापसदप्राप्तिः फलवैपरीत्यं तत्सुदेवमनुजत्वम् ॥ २५६ ॥ ३ भूमिका – अब, कारण की विपरीतता और फल की विपरीतता बतलाते हैं - व्रत नियमप्राप्त नही अन्वयार्थ - [ छपस्थविहितवस्तुषु ] जो जीव छद्मस्थ विहित वस्तुओं में (छद्मस्थ अज्ञानी के द्वारा कथित देव - गुरु धर्मादि में ) [ व्रतनियमाध्ययनध्यानदानरतः ] अध्ययन-ध्यान-दान में रत होता है वह [ अपुनर्भाव ] मोक्ष को [ न लभते ] होता ( किन्तु ) [ सातात्मकं भाव ] सातात्मक भावको [ लभते ] प्राप्त होता है । टीका - सर्वच कथित वस्तुओं में युक्त शुभोपयोग का फल पुण्यसंचयपूर्वक मोक्ष की प्राप्ति है। वह फल, कारण की विपरीतता होने से विपरीत ही होता है । यहां, छद्मस्थकथित वस्तुयें विपरीत कारण हैं, छद्मस्थ कथित उपदेश के अनुसार व्रत नियम अध्ययनध्यान दानरतरूप से युक्त शुभोपयोग का फल मोक्षशून्य केवल अधर्म पुण्य की प्राप्ति है, वह फल की विपरीतता है, वह फल सुदेव मनुष्यत्व है ।। २५६ ॥ तात्पर्यवृत्ति अथ कारणवैपरीत्यात्फलमपि विपरीतं भवति तमेवार्थ दृश्यति ; I लहदि न लभते ? स कः कर्त्ता ? वदणिमज्झयणझाणदाणरदो व्रतनियमाध्ययनध्यानदानरतः । षु विषयेषु ? यानि व्रतादीनि छदुमत्यविदिवत्थुसु छद्मस्थविहितवस्तुषु अल्पज्ञानिपुरुषव्यवस्थापितपात्रभूतवस्तुषु । इत्थंभूतः पुरुषः कं न लभते ? अपुषभावं अपुनर्भवशब्दवाच्यं मोक्षं । तहि किं लभते ? भावं सादप्पगं लहृदि भावं सातात्मकं लभते । भावशब्देन सुदेबमनुष्यत्वपर्मायो ग्राह्यः । स च कथंभूतः ? सातात्मकः सद्योदयरूप इति । तथाहि ये केचन निश्चयव्यवहारमोक्षमार्ग न जानन्ति पुण्यमेव मुक्तिकारणं भणन्ति ते छद्मस्थशब्देन गृह्यन्ते न च गणधरदेबादयः । तैः द्मस्थैरज्ञानिभिः शुद्धात्मोपदेशशून्यैर्ये दीक्षितास्तानि छद्मस्थविहितवस्तुनि भण्यन्ते । तत्पात्रसंसर्गेन यद्व्रतनियमाध्ययनदानादिकं करोति तदपि शुद्धात्मभावनानुकुलं न भवति ततः कारणान्मोक्षं न लभते सुदेवमनुष्यत्वं लभत इत्यर्थः ॥ २५६ ।। उत्थानिका— आगे इसी को दृढतापूर्वक कहते हैं कि कारण की विपरीतता से फल भी उल्टा होता है अन्वय सहित विशेषार्थ - ( छडुमत्थविदिवत्थसु) अल्प ज्ञानियों केद्वारा कल्पिल पात्र

Loading...

Page Navigation
1 ... 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688