________________
[ पवयणसारो अथागमहीनस्य मोक्षाख्यं कर्मक्षपणं न संभवतीति प्रतिपावयति
भागमहीणो समतो लप्पाणं परं वियाणादि । अविजाणतो अछे खवेदि कम्माणि किध' भिक्खू ॥२३३॥
आगमहीनः श्रमणो नैवात्मनं पर विजानाति ।
अविजानन्नर्थान् क्षपयति कर्माणि कथं भिक्षुः ॥२३३।। न खल्वागममन्तरेण परात्मज्ञानं परमात्मज्ञानं था स्यात्, न च परात्मज्ञानशून्यस्य परमात्मज्ञानशन्यस्य वा मोहाविद्रव्यभावकर्मणां ज्ञप्तिपरिवर्तरूपकर्मणां वा क्षपणं स्यात् । तथाहिन तावन्निराममस्य निरवधिभवापगाप्रवाहवाहिमहामोहमलमलीमसस्यास्य जगतः पीतोन्मत्तकस्येवावकीर्णविवेकस्याविविक्तेन ज्ञानज्योतिषा निरूपयतोऽप्यात्मात्मप्रदेशनिश्चितशरीरादिव्येषूपयोगमिश्रितमोहागद्वेषादिभावेषु च स्वपरनिश्चायकागमोपदेशपूर्वकस्वानुभवाभावादयं परोऽयमात्मेति ज्ञान सियेत् । तथा च त्रिसमयपरिपाटीप्रकटितविचित्रपर्यायप्रारभारागाधगम्भीरस्वभावं विश्वमेव जयोकृत्य प्रतपतः परमात्मनिश्चायकागमोपदेशपूर्वकस्वानुभवाभावात् ज्ञानस्वभावस्यैकस्य परमात्मनो ज्ञानमपि न सिद्धयेत् । परात्मपरमात्मज्ञानशून्यस्य तु अथ्यकर्मारब्धः शरीरादिभिस्तत्प्रत्ययर्मोहरागद्वेषादिभावश्च सहैक्यमाकलयतो वध्यघातकविभागाभावान्मोहादिद्रव्यमावकर्मणां क्षपणं न सिद्धयेत् तथा च ज्ञेयनिष्ठतया प्रतिवस्तु पातोत्पासपरिणतत्वेन जप्तेरासंसारात्परिवर्तमानायाः परमात्मनिष्ठत्वमन्तरेणानियायपरिवर्ततया ज्ञप्तिपरिवर्तरूपकर्मणां क्षपणमपि न सियेत् । अतः कर्मक्षपणार्षिभिः सर्वथागमः पर्युपास्यः ॥२३३॥
भूमिका-अब, आगमहीन के मोक्ष नाम से कहा जाने वाला कर्मक्षय नहीं होता, यह प्रतिपादन करते हैं।
___अन्वयार्थ-[आगमहीनः] आगमहीन [श्रमण:] श्रमण [आत्मानं] आत्मा को (निज को) और परं] पर को [न एव बिजानाति] नहीं जानता, [अर्थात् अविजानन् ] पदार्थों को नहीं जानता हुआ [भिक्षुः] भिक्षु [कर्माणि] कर्मों को [कथं ] किस प्रकार [क्षपयति] क्षय करे ।
टोका-वास्तव में आगम के बिना परात्मज्ञान या परमात्मज्ञान नहीं होता, और परात्मज्ञानशून्य के या परमात्मज्ञानशून्य के मोहादि द्रव्यमाव कर्मों का या ज्ञप्ति परिवर्तन (जाननरूप) क्रिया का-परिवर्तनरूप कार्य का क्षय नहीं होता । वह इस प्रकार है कि-- प्रथम तो, आगमहीन यह जगत् कि जो निरवधि (अनन्त) संसाररूप नवी के प्रवाह को
१. निह (ज० ७०)।