SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ [ पवयणसारो अथागमहीनस्य मोक्षाख्यं कर्मक्षपणं न संभवतीति प्रतिपावयति भागमहीणो समतो लप्पाणं परं वियाणादि । अविजाणतो अछे खवेदि कम्माणि किध' भिक्खू ॥२३३॥ आगमहीनः श्रमणो नैवात्मनं पर विजानाति । अविजानन्नर्थान् क्षपयति कर्माणि कथं भिक्षुः ॥२३३।। न खल्वागममन्तरेण परात्मज्ञानं परमात्मज्ञानं था स्यात्, न च परात्मज्ञानशून्यस्य परमात्मज्ञानशन्यस्य वा मोहाविद्रव्यभावकर्मणां ज्ञप्तिपरिवर्तरूपकर्मणां वा क्षपणं स्यात् । तथाहिन तावन्निराममस्य निरवधिभवापगाप्रवाहवाहिमहामोहमलमलीमसस्यास्य जगतः पीतोन्मत्तकस्येवावकीर्णविवेकस्याविविक्तेन ज्ञानज्योतिषा निरूपयतोऽप्यात्मात्मप्रदेशनिश्चितशरीरादिव्येषूपयोगमिश्रितमोहागद्वेषादिभावेषु च स्वपरनिश्चायकागमोपदेशपूर्वकस्वानुभवाभावादयं परोऽयमात्मेति ज्ञान सियेत् । तथा च त्रिसमयपरिपाटीप्रकटितविचित्रपर्यायप्रारभारागाधगम्भीरस्वभावं विश्वमेव जयोकृत्य प्रतपतः परमात्मनिश्चायकागमोपदेशपूर्वकस्वानुभवाभावात् ज्ञानस्वभावस्यैकस्य परमात्मनो ज्ञानमपि न सिद्धयेत् । परात्मपरमात्मज्ञानशून्यस्य तु अथ्यकर्मारब्धः शरीरादिभिस्तत्प्रत्ययर्मोहरागद्वेषादिभावश्च सहैक्यमाकलयतो वध्यघातकविभागाभावान्मोहादिद्रव्यमावकर्मणां क्षपणं न सिद्धयेत् तथा च ज्ञेयनिष्ठतया प्रतिवस्तु पातोत्पासपरिणतत्वेन जप्तेरासंसारात्परिवर्तमानायाः परमात्मनिष्ठत्वमन्तरेणानियायपरिवर्ततया ज्ञप्तिपरिवर्तरूपकर्मणां क्षपणमपि न सियेत् । अतः कर्मक्षपणार्षिभिः सर्वथागमः पर्युपास्यः ॥२३३॥ भूमिका-अब, आगमहीन के मोक्ष नाम से कहा जाने वाला कर्मक्षय नहीं होता, यह प्रतिपादन करते हैं। ___अन्वयार्थ-[आगमहीनः] आगमहीन [श्रमण:] श्रमण [आत्मानं] आत्मा को (निज को) और परं] पर को [न एव बिजानाति] नहीं जानता, [अर्थात् अविजानन् ] पदार्थों को नहीं जानता हुआ [भिक्षुः] भिक्षु [कर्माणि] कर्मों को [कथं ] किस प्रकार [क्षपयति] क्षय करे । टोका-वास्तव में आगम के बिना परात्मज्ञान या परमात्मज्ञान नहीं होता, और परात्मज्ञानशून्य के या परमात्मज्ञानशून्य के मोहादि द्रव्यमाव कर्मों का या ज्ञप्ति परिवर्तन (जाननरूप) क्रिया का-परिवर्तनरूप कार्य का क्षय नहीं होता । वह इस प्रकार है कि-- प्रथम तो, आगमहीन यह जगत् कि जो निरवधि (अनन्त) संसाररूप नवी के प्रवाह को १. निह (ज० ७०)।
SR No.090360
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorShreyans Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages688
LanguageHindi
ClassificationBook_Devnagari, Story, & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy