________________
पवयणसारो ]
[ ५५५ श्रमणो हि तावदकानयगत एव भवति । ऐकानच तु निश्चितार्थस्यैव भवति । अर्थ-निश्चयस्त्वागमादेव भवति । तत आगम एवं व्यापारः प्रधानतरः, न चान्या गतिरस्ति । यतो न खल्यागममन्तरेणा निश्चेतुं शक्यन्ते, तस्यैव हि त्रिसमयप्रवृत्तत्रिलक्षणसकलपदार्थसार्थयाथात्म्यावगमसुस्थितान्तरङ्गगम्भीरत्वात् । न चार्थनिश्चयमन्तरेणकाप्रय सिद्धधत् यतोऽनिश्चतार्थस्य कदाचिन्तिश्चिकीर्षाकुलितचेतसः समन्ततो दोलायमानस्यात्यन्ततरलतया कवाधिधिकार्षायपरशस्थ यि स्वयं सोविश्वव्यापारपरिणतस्य प्रतिक्षणविज़म्भमाणक्षोभतया कदाचिबुभुक्षाभाषितस्य विश्व स्वयं भोग्यतयोपादाय रागद्वेषदोषकल्माषितचित्तवृत्तरिष्टानिष्टविभागेन प्रवर्तितद्वतस्य प्रतिवस्तुपरिणममानस्यात्यन्तविसंस्ठुलतया कृतनिश्चयनिःक्रियनिर्भोगं युगपढापीतविश्वमप्यविश्वतयैकं भगवन्तमात्मानमपश्यतः सततं वयग्रयमेव स्यात् । न चैकाप्रयमन्तरेण श्रामण्यं सिद्धयत, यतो नैकाग्यस्यानेकमेवेदमिति पश्यतस्तथाप्रत्ययाभिनिषिष्टस्यानेकमेवेदमिति जानतस्तथानुभूतिभावितस्थानेकमेवेदमिति प्रत्यर्थविकल्पच्यावृत्तचेतसा संततं प्रवर्तमानस्य तथावृत्ति दुःस्थितस्य कात्मप्रतीत्यतुभूतियत्तिस्वरूपसम्यग्दर्शनशानचारित्रपरिणतिप्रवृत्तहशिज्ञप्तिवृत्तिरूपात्मतत्वकाग्र्याभावात् शुद्धात्मतत्त्वप्रवृत्तिरूपं श्रामण्यमेव न स्यात् अतः सर्वथा मोक्षमार्गापरनाम्नः श्रामण्यस्य सिद्धये भगववर्हत्सर्वज्ञोपज्ञे प्रकटानेकान्तकेतने शब्दब्रह्मणि निष्णातेन मुमुक्षुणा भवितव्यम् ॥२३२॥
भूमिका—अव, श्रामण्य जिसका दूसरा नाम है ऐसे एकाग्रता लक्षण वाले मोक्ष मार्ग का प्रज्ञापन है। उसमें प्रथम उस (मोक्षमार्ग) के मूल साधनभूत आगम में व्यापार (प्रवृत्ति) कराते हैं
__ अन्वयार्थ-[श्रमणः] श्रमण [ऐकाग्रथगतः] एकाग्रता को प्राप्त होता है, [ऐकाग्रयं] एकाग्रता [अर्थेषु निश्चितस्य ] पदार्थों के निश्चयवान के होती है, [निश्चितिः] पदार्थों का निश्चय [आगमतः] आगम द्वारा होता है, | ततः] इसलिये [आगम चेष्टा] आगमाभ्यास [ ज्येष्ठा] मुख्य है । . टीका-प्रथम तो श्रमण वास्तव में एकाग्रता को प्राप्त ही होता है, एकाग्रता पदार्थों के निश्चय करने वाले के ही होती है, और पदार्थों का निश्चय आगम द्वारा ही होता है, इसलिये आगम-अभ्यास ही अधिक मुख्य है, पदार्थ निश्चय का अन्य मार्ग नहीं है। इसके कारण यह है कि-वास्तव में आगम के बिना पदार्थों का निश्चय नहीं किया जा सकता, क्योंकि आगम ही त्रिकाल (उत्पाद, व्यय, धौव्यरूप) तीन लक्षण प्रवृत्ति करने