________________
पक्यणसारो ].
[ ५४३ एकः खलु स भक्त: अप्रतिपूर्णोदरो यथालब्धः ।
भैक्षाचरणेन दिवा न रसापेक्षो न मामांसः ।।२३। एककाल एवाहारो युक्ताहारः, तायतंव श्रामण्यपर्यायसहकारिकारणशरीरस्य धारणत्वात् । अनेकालस्तु शरीरानुरागसेव्यमानत्वेन प्रसह्य हिंसायतनी क्रियमाणो न युक्तः । शरीरानुरागसेवकत्वेन न च युक्तस्य । अप्रतिपूर्णादर एवाहारो युक्ताहारः तस्यवाप्रतिहतयोगत्वात् प्रतिपूर्णोदरस्तु प्रतिहतयोगत्वेन कथंचित् हिसायसनीभवन् न युक्तः । प्रतिहतयोगत्वेन न च युक्तस्य । यथालब्ध एवाहारो युक्ताहारः तस्यय विशेषप्रियत्वलक्षणानुरागशून्यत्वात् । अयथालब्धस्तु विशेषत्रियत्वलक्षणानुरागसेव्यमानत्वेन प्रसह्य हिसायतनीक्रियमाणो न युक्तः। विशेषप्रियत्वलक्षणानुरागसेवकत्वेन न च युक्तस्य । भिक्षाचरणेनवाहारो युक्ताहारः तस्यैवारम्भशून्यत्वात् । अभक्षाचरणेन त्वारम्भसंभवात्प्रसिहिसायतनत्वेन न युक्तः । एवंविधाहारसेवनध्यक्तान्तरशुद्धित्वान्न च युक्तस्य । दिवस एवाहारो युक्ताहारः तदेव सम्यगवलोकनात् । अदिवसे तु सम्यगवलोकनाभावावनिवार्यहिंसायतनत्वेन न युक्तः । एवंविधाहारसेवनध्यक्तान्सरशुद्धित्वान्न च युक्तस्य । अरसापेक्ष एवाहारो युक्ताहारस्तस्यैवान्तःशुद्धिसुन्दरत्वात् । रसापेक्षस्तु अन्तरशुद्धया प्रसह्य हिंसायतनीक्रियमाणो न युक्तः। अन्तरशुद्धिसेवकत्वेन न च युक्तस्य । अमधुमास एवाहारो युक्ताहारः तस्यैवाहिसायतनत्वात् । समधुमांसस्तु हिसायतनवान्न युक्तः । एवंविधाहारसेवनव्यक्तान्तरशुद्धित्वान्न च युक्तस्य । मधुमांसमत्र हिंसायतनोपलक्षणं तेन समस्तहिसायतनशून्य एवाहारो युक्ताहारः ॥२२६॥
भूमिका-अब, युक्ताहार का स्वरूप विस्तार से उपदेश करते हैं
अन्वयार्थ-[एक;] चौबीस घंटे में एक बार [अप्रतिपूर्णोदरः] ऊनोदर [यथालब्धः] यथालब्ध (जैसा प्राप्त हो वैसा), [भक्षाचरणेन] भिक्षाचरण से, [दिवा] दिन में [न रसापेक्षः] रस की अपेक्षा से रहित, और [न मधुमासः] मधु मांस रहित [सः] वह आहार [खलु] वास्तव में [भक्तः] युक्त आहार होता है ।
टीका--एक बार आहार ही युक्ताहार है, क्योंकि उतने से ही मुनि पर्याय का सहकारी कारणभूत शरीर टिका रहता है। शरीर में अनुराग के कारण अनेकबार आहार का सेवन किया जाता है और उससे अत्यन्त हिंसा होती है इसलिये युक्त (योग्य) नहीं है, और शरीर को पोषण करने के लिये आहार भी अयोग्य है । अपूर्णोदर' आहार ही युक्ता
१. अपूर्णोदर-पूरा पेट न भरकर, ऊनोदर ।