________________
पवयणसारो ]
[ ५२६ उत्थानिका—आगे कहते हैं कि उनके शरीर में किस तरह लब्ध्यपर्याप्तक मनुष्य पैदा होते हैं
____ अन्वय सहित विशेषार्थ—(इत्थीणं) स्त्रियों के (लिगं हि य यणंतरे णाहिकखपरेसेसु) योनि स्थान में, स्तनों के भीतर, नाभि में व बगलों के स्थानों में (सुहुमुष्पादो) सूक्ष्म मनुष्यों की उत्पत्ति (भणिवो) कही गई है (तासि संजमो कह होदि) इसलिये उनके संयम किस तरह हो सकता है ? यहाँ कोई यह शंका करे कि क्या ये पूर्व में कहे हुए दोष पुरुषों में नहीं होते ? उसका उत्तर यह है कि ऐसा तो नहीं कहा जा सकता कि बिलकुल नहीं होते किन्तु स्त्रियों के भीतर थे दोष अधिकता से होते हैं ? दोषों के अस्तित्व मात्र से ही स्त्री और पुरुष में समानता नहीं है । पुरुष यदि दोष रूपी विष की एक कणिका मात्र है तब स्त्री के दोषरूपी विष सर्वथा मौजूद है। इसके सिवाय पुरुषों के पहला वनवृषभनाराचसंहनन भी होता है जिसके बल से सर्प दोषों का नाश करने वाला मुक्ति के योग्य विशेष संयम हो सकता है ॥२२४-७॥ अथ स्त्रीणां तद्भवमुक्तियोग्यां सकलकर्मनिर्जरा निषेधयति
जदि दसणेण सुद्धा सुत्तजनयणेण चाबि संजुत्ता।
घोरं चरदि व चरियं इत्यिस्स ण णिज्जरा मणिदा ॥२२४-८।। जदि वंसणेण सुद्धा यद्यपि दर्शनेन सम्यक्त्वेन शुद्धाः सुत्तज्झयणेण चावि संजुत्ता एकादशाङ्गसू बाध्ययनेनापि संयुक्ता घोरं घरदिय चरियं घोरं पक्षोपवासमासोपवासादि चरति वा चारित्रं इत्थिस्स ण णिज्जरा भणिवा तथापि स्त्रीजनस्य तद्भवकर्मक्षययोग्या सकलनिर्जरा न भणितेति भावः। किंच यथा प्रथमसंहनन नाभावात्स्त्री सप्तमनरकं न गच्छति तथा निर्वाणमपि । “पंवेदं वेवंता पुरिसा जे खवयसेडिमारूता । सेसोदयेणवि तहा माणुवजुत्ता य ते दु सिमंति" इति गाथाकथितार्थाभिप्रायेण भावस्त्रीणां कथं निर्वाणमिति चेत् ? तासां भावस्त्रीणां प्रथमसंहननमस्ति द्रव्यस्त्रीवेदाभावात्तद्भवमोक्षपरिणामप्रतिबन्धकतीव्रकामोद्रेकोऽपि नास्ति। द्रव्यस्त्रीणां प्रथमसंहननं नास्तीति कस्मिनागमे कथितमास्त इति चेत् ? तत्रोदाहरणगाथा--"अंतिमतिगसंघडणं णियमेण य कम्मभूमिमहिलाणं । आदिमतिगसंघडणं णस्थि त्ति जिणेहि णिद्दिळं ॥१॥"
अथ मतं—यदि मोक्षो नास्ति तर्हि भवदीयमते किमर्थमजिकानों महावतारोपणम् ? परिहारमाह-तदुपचारेण कुलव्यवस्थानिमित्तम । नचोपचारः साक्षाद्भवितुमर्हति अग्निवत् क्रूरोऽयं देवदत्त इत्यादिवत् । तथाचोक्तम्-मुख्याभावे सति प्रयोजने निमित्ते चोपचारः प्रवर्तते। किन्तु यदि तद्भवे मोक्षो भवति स्त्रीणां तर्हि शतवर्षदीक्षिताया अजिंकाया अद्यदिने दीक्षितः साधुः कथं बन्यो भवति ? संव प्रथमतः किं न वन्द्या भवति साधोः ? किन्तु भवन्ते मल्लितीर्थंकरः स्त्रीति कथ्यते तदप्ययुक्तम् । तीर्थकरा हि सम्यग्दर्शनविशुद्धादिषोडशभावना: पूर्वभवे भावयित्वा पश्चाद्भवन्ति । सम्यग्दृष्टे स्त्रीवेदकर्मणो बन्ध एव नास्ति कथं स्त्री भविष्यतीति । किं च यदि मल्लितीर्थंकरो बान्यः कोऽपि वा