________________
[ २८३
सारो 1
ต
और पररूप से युगपत् कथन अशक्य है, ( ४ ) जो स्वरूप से और पररूप से क्रमशः 'सत् और असत् ' है, (५) जो स्वरूप से और स्वरूप पररूप से युगपत् 'सत् और अवक्तव्य' है; (५) जो पररूप से और स्वरूप पररूप से युगपत् 'असत् और अवक्तव्य' है; तथा (७) जो रूप से-पर-रूप से और स्वरूपपररूप से युगपत् सत्, असत् और अाज्य है, -ऐसे कामह वाले कथनो द्रव्य के एक-एक धर्म का आश्रय लेकर विवक्षित रूप विधि-निषेध के प्रगट होने वाली सप्तभंगी सतत सम्यकृतया उच्चारित स्यात्कार रूपी अमोघ मंत्र के द्वारा 'एव' कार (एकान्त) रहने वाले समस्त विरोध - विष के मोह को दूर करतो ११५ । ।
तात्पर्यवृत्ति
अथ समस्तदुर्नयैकान्तरूपविवादनिषेधिकां नयसप्तभङ्गी विस्तारयति-
अस्थिति य स्यादस्त्येव । स्यादिति कोऽर्थः ? कथञ्चित् कथंचित्कोऽर्थः ? विवक्षितप्रकारेण यादिचतुष्टयेन । तच्चतुष्टयं, शुद्धजीवविषये कथ्यते । शुद्धगुणपर्यायाधारभूतं शुद्धात्मद्रव्यं भण्यते, काकाशप्रमिताः शुद्धासंख्येयप्रदेशा: क्षेत्र भण्यते, वर्तमानशुद्धपर्यायरूपपरिणतो वर्तमानसमयः कालो ते शुद्धचैतन्य भावश्चेत्युक्तलक्षणद्रव्यादिचतुष्टयेन इति प्रथमभङ्गः १ । णत्थित्तिय स्यान्नास्त्येव स्यादिति कोऽर्थः कथंचिद्विवक्षितप्रकारेण परद्रव्यादिचतुष्टयेन हवदि भवति २ । कथम्भूतं ? अवत्तग्व
स्यादवक्तव्यमेव ३ स्यादिति कोऽर्थ ? कथंचिद्विवक्षितप्रकारेण युगपत्स्वपरद्रव्यादिचतुष्टयेन अस्ति स्यान्नास्ति, स्थादवक्तव्यं स्यादस्ति नास्ति, स्यादस्त्येवावक्तव्यम्, स्यान्नास्त्येवावक्तव्यं स्तनास्त्यवक्तव्यम् । पुणो पुनः इत्थंभूतं । किं भवति ? दव्वं परमात्मद्रव्यं कर्तृ ? पुनरपि सम्पूर्ण भवति ? तदुभयं स्यादस्तिनास्त्येव । स्यादिति कोऽर्थः ? कथंचिद्विवक्षितप्रकारेण क्रमेण यादिचतुष्टयेन ४ । कथम्भूतं ? सदित्थमित्थं भवति । आविट्ठ आदिष्टं विवक्षितं सत् । केन पज्जायेण ब्रु पर्यायेण तु प्रश्नोत्तररूपनयविभागेन तु । कथम्भूतेन ? केणवि केनापि विवक्षितेन नियरूपेण अण्णं वा अन्यथा संयोगभङ्गत्रयरूपेण । तत्कथ्यते - स्यादस्त्येवावक्तव्यं स्यादिति कोऽर्थः चित् विवक्षित प्रकारेण स्वद्र व्यादिचतुष्टयेन युगपत्स्वपरद्रव्यादिचतुष्टयेन च ५। स्यानास्त्येव्यं परद्रव्यादिचतुष्टयेन युगपत्स्वपरद्रव्यादिचतुष्टयेन च ६ । स्यादस्तिनात्स्यवावक्तव्यं क्रमेण व्यादिचतुष्टयेन युगपत्स्वपरद्रव्यादिचतुष्टयेन च ७ । पूर्व पञ्चास्तिकाये स्यादस्तीत्यावाक्येन प्रमाणसप्तभङ्गी व्याख्याता अत्र तु स्यादस्त्यैव यदेवकारग्रहणं तन्नयमप्तभङ्गीतामिति भावार्थः । यथेदं सप्तभङ्गीव्याख्यानं शुद्धात्मद्रध्ये दर्शितं तथा यथासम्भवं सर्वपदार्थेषु मिति ॥११५॥
एवं नयप्तभङ्गी व्याख्यानगाथयाष्टमस्थलं गतम् ।
एवं पूर्वोक्तप्रकारेण प्रथमा नमस्कारगाथा द्रव्यगुणपर्यायकथनरूपेण द्वितीया, स्वसमयपरतिपादनेन तृतीया, द्रव्यस्य सत्तादिलक्षणत्रय सूचनरूपेण चतुर्थीति, स्वतन्त्र गाथाचतुष्टयेन पीठितदनन्तरमवान्तरसत्ताकथनरूपेण प्रथमा महासत्तारूपेण द्वितीया, यथा द्रव्यं स्वभावसिद्धं तथा