________________
२८८ ।
[ पवयणसारो
सत्तागणोऽपीति कथनरूपेण तृतीया, उत्पादव्ययध्रौव्यत्वेपि सनैव द्रव्यं भवतीति कथनेन चतुर्थीति गाथाचतुष्टयेन मत्तालक्षणविवरणमुख्यता । तदनन्तरमुत्पादव्ययधौव्य लक्षणविवरणमुख्यत्वेन गाथात्रयं, तदनन्तरं द्रव्यपर्यायकथनेन गुणपर्यायकथनेन च गाथाद्वयं, ततश्च द्रव्यस्यास्तित्वस्थापनारूपेण प्रथमा, पृथक्त्वलक्षणस्यातद्भावाभिधान्यत्वलक्षणस्य च कथनरूपेण द्वितीया, संज्ञालक्षणप्रयोजनादिभेदरूपस्यातभावस्य विवरणरूपेण तृतीया, तस्यैव दृढीकरणार्थं चतुर्थीति गाथाचतुष्टयेन सत्ताद्रव्ययोरभेदविषये यक्षिक गुण : मारलाई सताइन्धयोर्गणगुणिकथनेन प्रथमा, गुणपर्यायाणां द्रव्येण सहाभेदक यनेन द्वितीया चेति स्वतन्त्रगाथाद्वयं । तदनन्तरं द्रव्यस्य सदुत्पादासदुत्पादयोः सामान्यव्याख्यानेन विशेषव्याख्यानेन च गाथाचतुष्टयं, ततश्च सप्तभङ्गीकथनेन गाथैका चेति समुदायेन चतुर्विंशतिगाधाभिरभिः स्थलैः सामान्यज्ञेयव्याख्यानमध्ये सामान्यद्रव्यप्ररूपणं समाप्तम् । .
अतः परं तत्रैव सामान्यद्रव्यनिर्णयमध्ये सामान्यभेदभावनामुख्यत्वेनैकादशगाथापर्यन्तं व्याख्यानं करोति । तत्र क्रमेण पञ्चस्थानानि भवन्ति । प्रथमस्तावहार्तिकव्याख्यानाभिप्रायेण सांख्यैकान्तनिराकरणं, अथवा शुद्धनिश्चयनयेन जनमतमेवेति व्याख्यानमुख्यतया एसो त्ति पत्थि कोई इत्यादि सूत्रागार्थका । तदनन्तरं मनुष्यादिपर्याय निश्चयनयेन कर्मफलं भवति, न च शुद्धात्मस्वरूपमिति तस्यैवाधि कारसुत्रस्य विवरणार्थं कम्मं णामसमक्खं इत्यादिपाठक्रमेण गाथा चतुष्टयं, ततः परं रागादिपरिणाम एव द्रव्यकर्मकारणत्वाभावकर्म भण्यत इति परिणाममुख्यत्वेन आदा कम्ममलिमसो इत्यादिसूत्रतयं, तदनन्तरं कर्मफलचेतना कर्मचेतना ज्ञानचेतनेति त्रिविधचेतनाप्रतिपादनरूपेण परिणमति चेदणाए इत्यादिसू त्रद्वयं तदनन्तरं शुद्धात्मभेदभावनाफलं कथयः। सन् कसाकरणं इत्यायेकसूत्रेणोपमहरनि । एवं भेदभावनाधिकारे स्थलपञ्चकेन समुदायपातनिका ।
उत्थानिका-आगे सब खोटी नयों के एकान्त रूप विवाद को मेटने वाली सप्तभंगी नय का विस्तार करते हैं
अन्वय सहित विशेषार्थ-(दव्वं) द्रव्य (केणधि पज्जायेण) किसी एक पर्याय से (दु) तो (अत्थि ति) अस्ति रूप हो है (य) और किसी एक पर्याय से (णस्थिति य) नास्ति रूप ही है तथा किसी एक पर्याय से (अवत्तव्यमिदि) अवक्तव्य रूप ही (हदि) होता है। (पुणो तदुभयम्) तथा किसी एक पर्याय से अस्ति नास्ति दोनों रूप ही है। (वा अण्णं) अथवा किसी अपेक्षा से अन्य तीन रूप अस्ति एवं अवक्तव्य, नास्ति एवं अवक्तव्य तथा अस्ति नास्ति एवं अवक्तव्य रूप (आविट्ठम्) कहा गया है । यहाँ स्याद्वाद का कथन है, स्यात् का अर्थ कथंचित् है, अर्थात् किसी एक अपेक्षा से, वाद का अर्थ-कथन करना है। वत्तिकार यहां शुद्ध जीव के सम्बन्ध में स्थाबाद का या सप्तभंग का प्रयोग करके बताते हैं । शुद्ध जीव द्रव्य अपने ही स्थद्रव्य, स्वक्षेत्र, स्वकाल, स्वभाव के चतुष्टय की अपेक्षा स्थात् अस्तिरूप ही है अर्थात् जीव में अस्तिपना है । शुद्ध गुण तथा पर्यायों का आधारभूत जो शुद्ध आत्मद्रव्य है वह स्वद्रव्य है, लोकाकाश प्रमाण शुद्ध असंख्यात प्रदेश हैं सो स्वक्षेत्र कहा जाता है । वर्तमान शुद्ध पर्याय में परिणमन करता हुआ धर्तमान समय स्वकाल कहा