________________
पत्रयणसारो ]
स्निग्धा वा रूक्षा वा अणुपरिणामाः सभा वा । समतोद्वधिका यदि बध्यन्ते हि आदिपरिहीनाः ॥ १६५ ॥
[ ३६७
समतो यधिकगुणादि स्निग्धरूक्षत्वादबन्ध इत्युत्सर्ग, स्निग्धरूक्षद्वचधिकगुणत्वस्य हि परिणामकत्वेन बन्धसाधनत्वात् । न खल्वेकगुणात् स्निग्धरूक्षत्वाद्बन्ध इत्यपवादः । एकगुण स्निग्धरूक्षत्वस्य हि परिणम्यपरिणामकत्वाभावेन बन्धस्यासाधनत्वात् ॥ १६५॥
भूमिका – अब यह बतलाते हैं कि कैसे स्निग्धत्व- रूक्षत्व से पिण्डता होती है
-
अन्वयार्थ – [ अणु परिणामाः] परमाणु- परिणाम | स्निग्धाः वा रूक्षाः वाः ] स्निग्ध हों या रूक्ष हों [ समाः वा विषमाः वा ] सम ( अंश वाले, २, ४, ६ आदि हों, या विषम ( अंश वाले, ३, ५, ७ आदि) हों [ आदि परिहीना: ] जघन्य अर्थात् एक अंश वाले को छोड़कर, [ यदि समतः द्व्यधिकाः ] यदि समान से दो अधिक अंश वाले हों तो [ बध्यन्ते [हि] बंधते ही हैं ।
टीका - समान से दो गुण (अंश) अधिक स्निग्धत्व या रूक्षत्व हो तो बंध होता है, यह उत्सर्ग ( सामान्य नियम) है, क्योंकि स्निग्धत्व या रूक्षत्व की द्विगुणाधिकता के निश्चय से परिणामकपना होने से (परिणमन कराने वाला होने से ), बंध का कारणपन है । यदि एक गुण स्निग्धत्व या रूक्षत्व हो तो बंध नहीं होता, यह अपवाद है, क्योंकि एक गुण स्निग्धत्व या रूक्षत्व के परिणम्य परिणामकता का ( परिणम्य-जो परिणमित होता है, परिणामक जो परिणमन कराता है, दोनों का) अभाव होने से, बंध के कारणत्व का अभाव है ।।१६५ ॥
तात्पर्यवृत्ति
अera कीदृशा स्निग्धरुक्षत्वगुणात् पिण्डो भवतीति प्रश्ने समाधानं ददाति -
बति हि बध्यन्ते हि स्फुटं । के ? कर्मतापत्राः अणुपरिणामा अणुपरिणामाः अणुपरिणामशब्देनात्र परिणामपरिणता अणवी गृह्यन्ते । कथंभूताः ? णिद्धा वा लुक्खा वा स्निग्धपरिणामपरिणता वा परिणामपरिणता वा पुनरपि किं विशिष्टाः ? समा व विसमा वा द्विशक्तिचतुः शक्तिषट्क्टयादिपरिणतानां सम इति संज्ञा । त्रिशक्तिपञ्चशक्तिसप्तशक्त्यादिपरिणतानां विषम इति संज्ञा 1 पुनश्च कि रूपाः । समदो बुराधिगा जवि समतः समसंख्यानात्सकाशाद् द्वाभ्यां गुणाभ्यामधिका यदि चेत् । कथं द्विगुणाधिकत्वमिति चेत् ? एको द्विगुणस्तिष्ठति द्वितीयोऽपि द्विगुण इति द्वौ समसंख्यानौ तिष्ठतस्तावत् एकस्य विवक्षितद्विगुणस्य द्विगुणाधिकत्वे कृते सति सः चतुर्गुणो भवति शक्तिचतुष्टयपरितो भवति । तस्य चतुर्गुणस्य पूर्वोक्तद्विगुणेन सह बन्धो भवतीति । तथैव द्वौ त्रिशक्तियुक्तौ तिष्ठत्तस्तावत्, तत्राप्येकस्य त्रिगुणशब्दाभिधेयस्य त्रिशक्तियुक्तस्य परमाणोः शक्तिद्वयमेलापके कृते सति पञ्चगुणत्वं भवति । तेन पञ्चगुणेन सह पूर्वोक्तत्रिगुणस्य बन्धो भवति । एवं द्वयोर्द्वयोः स्निग्धयोर्द्वयोर्द्वयो रूक्षयोर्द्वयोर्द्वयोः स्निग्धरूक्षयोर्वा समयो विषमयोश्च द्विगुणाधिकत्वे सति बन्धो भवतीत्यर्थः, किन्तु विशेषो