SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ पत्रयणसारो ] स्निग्धा वा रूक्षा वा अणुपरिणामाः सभा वा । समतोद्वधिका यदि बध्यन्ते हि आदिपरिहीनाः ॥ १६५ ॥ [ ३६७ समतो यधिकगुणादि स्निग्धरूक्षत्वादबन्ध इत्युत्सर्ग, स्निग्धरूक्षद्वचधिकगुणत्वस्य हि परिणामकत्वेन बन्धसाधनत्वात् । न खल्वेकगुणात् स्निग्धरूक्षत्वाद्बन्ध इत्यपवादः । एकगुण स्निग्धरूक्षत्वस्य हि परिणम्यपरिणामकत्वाभावेन बन्धस्यासाधनत्वात् ॥ १६५॥ भूमिका – अब यह बतलाते हैं कि कैसे स्निग्धत्व- रूक्षत्व से पिण्डता होती है - अन्वयार्थ – [ अणु परिणामाः] परमाणु- परिणाम | स्निग्धाः वा रूक्षाः वाः ] स्निग्ध हों या रूक्ष हों [ समाः वा विषमाः वा ] सम ( अंश वाले, २, ४, ६ आदि हों, या विषम ( अंश वाले, ३, ५, ७ आदि) हों [ आदि परिहीना: ] जघन्य अर्थात् एक अंश वाले को छोड़कर, [ यदि समतः द्व्यधिकाः ] यदि समान से दो अधिक अंश वाले हों तो [ बध्यन्ते [हि] बंधते ही हैं । टीका - समान से दो गुण (अंश) अधिक स्निग्धत्व या रूक्षत्व हो तो बंध होता है, यह उत्सर्ग ( सामान्य नियम) है, क्योंकि स्निग्धत्व या रूक्षत्व की द्विगुणाधिकता के निश्चय से परिणामकपना होने से (परिणमन कराने वाला होने से ), बंध का कारणपन है । यदि एक गुण स्निग्धत्व या रूक्षत्व हो तो बंध नहीं होता, यह अपवाद है, क्योंकि एक गुण स्निग्धत्व या रूक्षत्व के परिणम्य परिणामकता का ( परिणम्य-जो परिणमित होता है, परिणामक जो परिणमन कराता है, दोनों का) अभाव होने से, बंध के कारणत्व का अभाव है ।।१६५ ॥ तात्पर्यवृत्ति अera कीदृशा स्निग्धरुक्षत्वगुणात् पिण्डो भवतीति प्रश्ने समाधानं ददाति - बति हि बध्यन्ते हि स्फुटं । के ? कर्मतापत्राः अणुपरिणामा अणुपरिणामाः अणुपरिणामशब्देनात्र परिणामपरिणता अणवी गृह्यन्ते । कथंभूताः ? णिद्धा वा लुक्खा वा स्निग्धपरिणामपरिणता वा परिणामपरिणता वा पुनरपि किं विशिष्टाः ? समा व विसमा वा द्विशक्तिचतुः शक्तिषट्क्टयादिपरिणतानां सम इति संज्ञा । त्रिशक्तिपञ्चशक्तिसप्तशक्त्यादिपरिणतानां विषम इति संज्ञा 1 पुनश्च कि रूपाः । समदो बुराधिगा जवि समतः समसंख्यानात्सकाशाद् द्वाभ्यां गुणाभ्यामधिका यदि चेत् । कथं द्विगुणाधिकत्वमिति चेत् ? एको द्विगुणस्तिष्ठति द्वितीयोऽपि द्विगुण इति द्वौ समसंख्यानौ तिष्ठतस्तावत् एकस्य विवक्षितद्विगुणस्य द्विगुणाधिकत्वे कृते सति सः चतुर्गुणो भवति शक्तिचतुष्टयपरितो भवति । तस्य चतुर्गुणस्य पूर्वोक्तद्विगुणेन सह बन्धो भवतीति । तथैव द्वौ त्रिशक्तियुक्तौ तिष्ठत्तस्तावत्, तत्राप्येकस्य त्रिगुणशब्दाभिधेयस्य त्रिशक्तियुक्तस्य परमाणोः शक्तिद्वयमेलापके कृते सति पञ्चगुणत्वं भवति । तेन पञ्चगुणेन सह पूर्वोक्तत्रिगुणस्य बन्धो भवति । एवं द्वयोर्द्वयोः स्निग्धयोर्द्वयोर्द्वयो रूक्षयोर्द्वयोर्द्वयोः स्निग्धरूक्षयोर्वा समयो विषमयोश्च द्विगुणाधिकत्वे सति बन्धो भवतीत्यर्थः, किन्तु विशेषो
SR No.090360
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorShreyans Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages688
LanguageHindi
ClassificationBook_Devnagari, Story, & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy